Donation Appeal
Choose Mantra
Samveda/1340

अयुद्ध इद्युधा वृत शूर आजति सत्वभिः। येषामिन्द्रो युवा सखा (ठ)।। [धा. । उ । स्व. ।]॥१३४०

Veda : Samveda | Mantra No : 1340

In English:

Seer : trishokaH kaaNvaH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : ayuddha idyudhaa vRRita.m shuura aajati satvabhiH . yeShaamindro yuvaa sakhaa.1340

Component Words :
ayuddha . a . yuddha . it . yudhaa . vRRitam . shuuraH . aa . ajati . satvabhiH . yeShaam . indraH . yuvaa . sakhaa . sa . khaa.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : त्रिशोकः काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में भी उसी विषय का वर्णन है।

पदपाठ : अयुद्ध । अ । युद्ध । इत् । युधा । वृतम् । शूरः । आ । अजति । सत्वभिः । येषाम् । इन्द्रः । युवा । सखा । स । खा॥

पदार्थ : (येषाम्) जिन लोगों का (युवा) युवा (इन्द्रः) वीर परमेश्वर वा वीर राजा (सखा) सहायक हो जाता है, उनका (शूरः) शूर जीवात्मा वा शूर सेनापति (अयुद्धः इत्) स्वयं दूसरों से युद्ध न किये जा सकनेवाला होकर (युधा) देवासुरसङ्ग्राम से (वृतम्) घिरे हुए काम-क्रोध आदि षड् रिपुवर्ग को वा मानव-शत्रुदल को (सत्वभिः) अपने पराक्रमों से (आ अजति) मार कर दूर फेंक देता है ॥३॥

भावार्थ : जैसे जगदीश्वर को सखा वरण करके योगसाधक लोग योगमार्ग में आये हुए सब विघ्नों का निवारण कर देते हैं, वैसे ही वीर मनुष्य को राजा वा सेनापति के पद पर अभिषिक्त करके प्रजाजन सब शत्रुओं को विनष्ट कर देते हैं ॥३॥


In Sanskrit:

ऋषि : त्रिशोकः काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनरपि तमेव विषयं वर्णयति।

पदपाठ : अयुद्ध । अ । युद्ध । इत् । युधा । वृतम् । शूरः । आ । अजति । सत्वभिः । येषाम् । इन्द्रः । युवा । सखा । स । खा॥

पदार्थ : (येषाम्) जनानाम् (युवा) तरुणः (इन्द्रः) वीरः परमेश्वरो वीरो राजा वा (सखा) सहायको जायते, तेषाम् (शूरः) विक्रान्तो जीवात्मा सेनापतिर्वा (अयुद्धः इत्) स्वयं परैर्योद्धुमशक्य एव (युधा) देवासुरसंग्रामे (वृतम्) परिवृतं कामक्रोधादिकं षड्रिपुवर्गं मानवं शत्रुदलं वा (सत्वभिः) आत्मीयैः पराक्रमैः (आ अजति) आहत्य दूरं प्रक्षिपति। [अज गतिक्षेपणयोः, भ्वादिः] ॥३॥

भावार्थ : यथा जगदीश्वरं सखायं वृत्वा योगसाधका जना योगमार्गे समागतान् सर्वान् विघ्नान् निवारयन्ति तथैव वीरं जनं राजपदे सेनापतिपदे चाभिषिच्य प्रजाजनाः सर्वान् शत्रून् विघ्नन्ति ॥३॥

टिप्पणी:१. ऋ० ८।४५।३।