Donation Appeal
Choose Mantra
Samveda/1348

मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे। अद्या कृणुह्यूतये॥१३४८

Veda : Samveda | Mantra No : 1348

In English:

Seer : medhaatithiH kaaNvaH | Devta : tanuunapaataH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : madhumanta.m tanuunapaadyaj~na.m deveShu naH kave . adyaa kRRiNuhyuutaye.1348

Component Words :
madhumantam . tanuunapaat . tanuu . napaat . yaj~nam . deveShu . naH . kave . adya . a . dya . kRRiNuhi . uutaye. .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मेधातिथिः काण्वः | देवता : तनूनपातः | छन्द : गायत्री | स्वर : षड्जः

विषय : आगे तनूनपात् परमेश्वर से प्रार्थना की गयी है।

पदपाठ : मधुमन्तम् । तनूनपात् । तनू । नपात् । यज्ञम् । देवेषु । नः । कवे । अद्य । अ । द्य । कृणुहि । ऊतये॥ ।

पदार्थ : हे (तनूनपात्) देहधारियों को उठानेवाले, (कवे) दूरदर्शी प्रज्ञावाले परमात्मन् ! आप (अद्य) आज (ऊतये) रक्षा के लिए (नः) हमारे (देवेषु) विद्वानों में (यज्ञम्) त्याग-भावना को (कृणुहि) उत्पन्न करो ॥२॥

भावार्थ : राष्ट्रवासियों का जीवन यदि यज्ञमय वा त्यागपूर्ण हो तो राष्ट्र उन्नति की सबसे ऊँची पैढ़ी पर पहुँच सकता है ॥२॥


In Sanskrit:

ऋषि : मेधातिथिः काण्वः | देवता : तनूनपातः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ तनूनपात् परमेश्वरः प्रार्थ्यते।

पदपाठ : मधुमन्तम् । तनूनपात् । तनू । नपात् । यज्ञम् । देवेषु । नः । कवे । अद्य । अ । द्य । कृणुहि । ऊतये॥ ।

पदार्थ : हे (तनूनपात्) देहधारिणामुन्नायक। [तनूः देहान् देहधारिणो न पातयतीति तनूनपात्।] (कवे) क्रान्तप्रज्ञ परमात्मन् ! त्वम् (अद्य) अस्मिन् दिने (ऊतये) रक्षायै (नः) अस्माकम् (देवेषु) विद्वत्सु (यज्ञम्) त्यागभावनाम् (कृणुहि) उत्पादय ॥२॥२

भावार्थ : राष्ट्रवासिनां जीवनं यदि यज्ञमयं त्यागपूर्णं वा भवेत् तर्हि राष्ट्रमुन्नतेश्चरमसोपानमारोहेत् ॥२॥

टिप्पणी:१. ऋ० १।१३।३, ‘अ॒द्या कृ॑णुहि वी॒तये’ इति तृतीयः पादः।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं भौतिकाग्निपक्षे व्याचष्टे।