Donation Appeal
Choose Mantra
Samveda/1361

अवक्रक्षिणं वृषभं यथा जुवं गां न चर्षणीसहम्। विद्वेषण संवननमुभयङ्करं महिष्ठमुभयाविनम् (यी)।। [धा. । उ नास्ति । स्व. ।]॥१३६१

Veda : Samveda | Mantra No : 1361

In English:

Seer : pragaatho ghauraH kaaNvaH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : avakrakShiNa.m vRRiShabha.m yathaa juva.m gaa.m na charShaNiisaham . vidveShaNa.m sa.mvananamubhaya~Nkara.m ma.m hiShThamubhayaavinam.1361

Component Words :
avakrakShiNam . ava . krakShiNam . vRRiShabham . yathaa . juvam . gaam . na . charShaNiisaham . charShaNi . saham . vidveShaNam . vi . dveShaNam . sa.mvananam . sam . vananam . ubhava~Nkaram . ubham . karam . mahiShTham . ubhayaavinam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : प्रगाथो घौरः काण्वः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अगले मन्त्र में यह वर्णन है कि वह परमेश्वर कैसा है।

पदपाठ : अवक्रक्षिणम् । अव । क्रक्षिणम् । वृषभम् । यथा । जुवम् । गाम् । न । चर्षणीसहम् । चर्षणि । सहम् । विद्वेषणम् । वि । द्वेषणम् । संवननम् । सम् । वननम् । उभवङ्करम् । उभम् । करम् । महिष्ठम् । उभयाविनम्॥

पदार्थ : (अवक्रक्षिणम्) सूर्य आदि लोकों को आकर्षण द्वारा धारण करनेवाले, (वृषभं यथा) वर्षा करनेवाले बादल के समान (जुवम्) उपासकों के पास पहुँचनेवाले, अर्थात् बादल जैसे वर्षाजल के द्वारा भूमि पर पहुँचता है, वैसे ही आनन्द के उपहारों के साथ उपासक के पास पहुँचनेवाले, (गां न) बिजली के समान (चर्षणीसहम्) दुर्जनों को तिरस्कृत करनेवाले, (विद्वेषणम्) द्वेष से रहित, (संवननम्) स्तोताओं से संभजनीय, (उभयङ्करम्) द्युलोक-भूलोक दोनों के रचयिता, (मंहिष्ठम्) सबसे बड़े दानी, (उभयाविनम्) निग्रह और अनुग्रह दोनों गुणों से युक्त इन्द्र परमात्मा की (स्तोत) स्तुति करो। [यहाँ ‘स्तोत’ यह पद पूर्व मन्त्र से लाया गया है] ॥२॥यहाँ उपमालङ्कार है ॥२॥

भावार्थ : आकाश में बिना ही आधार के आकर्षणरूप डोर से लोक-लोकान्तरों को धारण करनेवाले, सज्जनों को उत्साहित करनेवाले, दुर्जनों को दण्डित करनेवाले, जगत् के रचयिता, परमैश्वर्यवान् जगदीश्वर की सबको भली-भाँति उपासना करनी चाहिए ॥२॥


In Sanskrit:

ऋषि : प्रगाथो घौरः काण्वः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अथ कीदृशः स परमेश्वरोऽस्तीत्याह।

पदपाठ : अवक्रक्षिणम् । अव । क्रक्षिणम् । वृषभम् । यथा । जुवम् । गाम् । न । चर्षणीसहम् । चर्षणि । सहम् । विद्वेषणम् । वि । द्वेषणम् । संवननम् । सम् । वननम् । उभवङ्करम् । उभम् । करम् । महिष्ठम् । उभयाविनम्॥

पदार्थ : (अवक्रक्षिणम्) अवक्रष्टुं सूर्यादिलोकान् परस्पराकर्षणेन धारयितुं शीलमस्येति अवक्रक्षी तम्, (वृषभं यथा) वर्षकं मेघमिव (जुवम्) गन्तारम्, मेघो यथा वृष्टिजलेन भूमिमुपगच्छति तथा आनन्दोपहारैः उपासकान् उपगन्तारमित्यर्थः, (गां न) विद्युतमिव (चर्षणीसहम्) दुर्जनानां पराभवितारम्, (विद्वेषणम्) विगतद्वेषम्, (संवननम्) स्तोतृभिः संभजनीयम्, (उभयङ्करम्) उभयस्य द्यावापृथिवीरूपस्यकर्त्तारम्, (मंहिष्ठम्) दातृतमम्, (उभयाविनम्२) निग्रहानुग्रहोभयगुणोपेतम्, इन्द्रं परमात्मानं स्तोत इति पूर्वमन्त्रादाकृष्यते। [बहुलं छन्दसि। अ० ७।२।१२२ इत्यत्र ‘छन्दसि विनिप्रकरणेऽष्ट्रामेखलाद्वयोभयरुजाहृदयानां दीर्घश्चेति वक्तव्यम्’ इति वार्तिकेन उभयशब्दान्मत्वर्थे विनि प्रत्ययो दीर्घत्वं च] ॥२॥अत्रोपमालङ्कारः ॥२॥

भावार्थ : गगने निराधारमाकर्षणरज्जुना लोकलोकान्तराणां धारयिता, सज्जनानामुत्साहयिता, दुर्जनानां दण्डयिता, जगत्स्रष्टा, परमैश्वर्यवान् जगदीश्वरः सर्वैः समुपास्यः ॥२॥

टिप्पणी:१. ऋ० ८।१।२, ‘य॑था॒ जुरं॒’, ‘सं॒वन॑नोभयंक॒रं’ इति भेदः।२. उभयाविनं दिव्यपार्थिवलक्षणेन उभयविधानेनोपेतम्, यद्वा स्थावरजङ्गमरूपेण द्विप्रकारेण रक्षितव्येनोपेतम्, अथवा उभयविधैः स्तोतृभिर्द्वेष्टृभिश्चोपेतम्—इति सा०।