Donation Appeal
Choose Mantra
Samveda/1365

अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः। गोजीरया रहमाणः पुरन्ध्या॥१३६५

Veda : Samveda | Mantra No : 1365

In English:

Seer : yaruNastraivRRiShNaH trasadasyuH paurukutsy | Devta : pavamaanaH somaH | Metre : pipiilikaa madhyaa anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : ajiijano hi pavamaana suurya.m vidhaare shakmanaa payaH . gojiirayaa ra.m hamaaNaH purandhyaa.1365

Component Words :
ajiijanaH . hi . pavamaana . suuryam . vidhaare . vi . dhaare . shakmanaa . payaH . gojiirayaa . go . jiirayaa . rahamaaNaH . puradhnyaa . puram . dhyaa.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : यरुणस्त्रैवृष्णः त्रसदस्युः पौरुकुत्स्य | देवता : पवमानः सोमः | छन्द : पिपीलिका मध्या अनुष्टुप | स्वर : गान्धारः

विषय : अगले मन्त्र में परमेश्वर की स्तुति की गयी है।

पदपाठ : अजीजनः । हि । पवमान । सूर्यम् । विधारे । वि । धारे । शक्मना । पयः । गोजीरया । गो । जीरया । रहमाणः । पुरध्न्या । पुरम् । ध्या॥

पदार्थ : हे (पवमान) पवित्रकर्ता, सर्वान्तर्यामी परमेश्वर ! आपने (सूर्यम्) सूर्य को (अजीजनः हि) उत्पन्न किया है और (शक्मना) अपनी शक्ति से (विधारे) विधारक अन्तरिक्ष में (पयः) मेघ-जल को (अजीजनः) उत्पन्न किया है। आप (गोजीरया) भूमण्डल के जीवन की इच्छा से (पुरन्ध्या) बहुत अधिक प्रज्ञा तथा क्रिया द्वारा (रंहमाणः) शीघ्रकारी होते हो ॥२॥

भावार्थ : ब्रह्माण्ड में स्थित सूर्य, विद्युत्, नक्षत्र, बादल आदि सब विलक्षण वस्तुएँ परमात्मा ने ही रची हैं, इनके निर्माण में किसी मनुष्य का सामर्थ्य नहीं है। वह सबकी हितकामना से बुद्धिपूर्वक चेष्टा करता है ॥२॥


In Sanskrit:

ऋषि : यरुणस्त्रैवृष्णः त्रसदस्युः पौरुकुत्स्य | देवता : पवमानः सोमः | छन्द : पिपीलिका मध्या अनुष्टुप | स्वर : गान्धारः

विषय : अथ परमेश्वरं स्तौति।

पदपाठ : अजीजनः । हि । पवमान । सूर्यम् । विधारे । वि । धारे । शक्मना । पयः । गोजीरया । गो । जीरया । रहमाणः । पुरध्न्या । पुरम् । ध्या॥

पदार्थ : हे (पवमान) पावक सर्वान्तर्यामिन् परमेश्वर ! त्वम् (सूर्यम्) आदित्यम् (अजीजनः हि) उत्पादितवानसि खलु, अपि च (शक्मना) स्वशक्त्या (विधारे) विधारके अन्तरिक्षे (पयः) मेघजलम् (अजीजनः) उत्पादितवानसि। त्वम् (गोजीरया२) गोजीवया, भूमण्डलस्य जीवनेच्छया (पुरन्ध्या) भूयस्या प्रज्ञया क्रियया च। [पुरन्धिर्बहुधीः। निरु० ६।१३। धीः इति कर्मनाम प्रज्ञानाम च। निघं० २।१, ३।९।] (रंहमाणः) त्वरमाणः भवसीति शेषः ॥२॥३

भावार्थ : ब्रह्माण्डस्थानि सूर्यविद्युन्नक्षत्रपर्जन्यादीनि सर्वाणि विलक्षणानि वस्तूनि परमात्मनैव विरचितानि, नैषां निर्माणे कस्यचिन्मनुष्यस्य सामर्थ्यमस्ति। स सर्वेषां हितकाम्यया बुद्धिपूर्वकं चेष्टमानो वर्त्तते ॥२॥

टिप्पणी:१. ऋ० ९।११०।३, य० २२।१८।२. (गोजीरया) गवां जीरया जीवनक्रियया—इति य० २२।१८ भाष्ये द०।३. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सूर्यरूपोऽग्निः कीदृश इति विषये व्याचष्टे।