Donation Appeal
Choose Mantra
Samveda/1371

उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि। पवमानः सन्तनिः सुन्वतामिव मधुमान् द्रप्सः परि वारमर्षति॥१३७१

Veda : Samveda | Mantra No : 1371

In English:

Seer : hiraNyastuupa aa~NgirasaH | Devta : pavamaanaH somaH | Metre : jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : upo matiH pRRichyate sichyate madhu mandraajanii chodate antaraasani . pavamaanaH santaniH sunvataamiva madhumaandrapsaH pari vaaramarShati.1371

Component Words :
apa . upa . matiH . pRRichyate . sichyate . madhu . mandraajanii . mandra . ajanii . chodate . antaH . aasani . pavamaanaH . santaniH . sam . taniH . sunvataam . iva . madhumaana . drapsaH . pari . vaaram . arShati.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : हिरण्यस्तूप आङ्गिरसः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : अगले मन्त्र में परमात्मा की उपासना का फल वर्णित है।

पदपाठ : अप । उप । मतिः । पृच्यते । सिच्यते । मधु । मन्द्राजनी । मन्द्र । अजनी । चोदते । अन्तः । आसनि । पवमानः । सन्तनिः । सम् । तनिः । सुन्वताम् । इव । मधुमान । द्रप्सः । परि । वारम् । अर्षति॥

पदार्थ : (मतिः) बुद्धि (उपपृच्यते उ) प्राप्त हो रही है, (मधु) माधुर्य (सिच्यते) सींचा जा रहा है, (आसनि अन्तः) मुख के अन्दर (मन्द्राजनी) आनन्दजनक शब्दों ओंकार, व्याहृति, गायत्री आदि को प्रेरित करनेवाली जिह्वा (चोदते) स्तुति-मन्त्रों को प्रेरित कर रही है। (पवमानः) बहता हुआ अथवा अन्तःकरण को पवित्र करता हुआ (सन्तनिः) भली-भाँति फैलनेवाला, (मधुमान्) मधुर (द्रप्सः) ब्रह्मानन्द-रस (वारम्) दोष-निवारक अन्तरात्मा को (परि अर्षति) प्राप्त हो रहा है, (सुन्वताम् इव) जैसे यजमानों की (पवमानः) गुरुकुल-निवास से स्वयं को पवित्र करती हुई, (मधुमान्) मधुर ज्ञान से वा मधुर व्यवहार से युक्त (सन्तनिः) सन्तान स्नातक होकर (वारम्) जन-समाज को (परि अर्षति) प्राप्त करती है ॥२॥यहाँ श्लिष्टोपमालङ्कार है। उत्तरार्धगत कारण से पूर्वार्धगत कार्य का समर्थन होने से अर्थान्तरन्यास है। प्, म्, न्, त्, स् की अलग-अलग आवृत्ति में वृत्त्यनुप्रास है। ‘च्यते’ की आवृत्ति में यमक है। शान्त-रस है ॥२॥

भावार्थ : उपासक के अन्तरात्मा में ब्रह्मानन्द-रस का धाराप्रवाह होने पर विलक्षण मति और विलक्षण माधुर्य अनुभूत होता है ॥२॥


In Sanskrit:

ऋषि : हिरण्यस्तूप आङ्गिरसः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : अथ परमात्मोपासनायाः फलमाह।

पदपाठ : अप । उप । मतिः । पृच्यते । सिच्यते । मधु । मन्द्राजनी । मन्द्र । अजनी । चोदते । अन्तः । आसनि । पवमानः । सन्तनिः । सम् । तनिः । सुन्वताम् । इव । मधुमान । द्रप्सः । परि । वारम् । अर्षति॥

पदार्थ : (मतिः) मनीषा (उप पृच्यते उ) संपृच्यते खलु। [पृची सम्पर्के।] (मधु) माधुर्यं (सिच्यते) क्षार्यते, (आसनि अन्तः) मुखाभ्यन्तरे (मन्द्राजनी) मन्द्रान् आनन्दकरान् शब्दान् ओंकारव्याहृतिगायत्र्यादीन् अजति प्रेरयतीति सा जिह्वा। [मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु, भ्वादिः, ‘स्फायितञ्चि’। उ० २।१३ इति रक् प्रत्ययः। अज गतिक्षेपणयोः, भ्वादिः।] (चोदते) स्तुतिमन्त्रान् प्रेरयति। [चुद संचोदने, चुरादिः वैदिको भ्वादावपि पठितव्यः।] (पवमानः) प्रस्रवन् अन्तःकरणं पवित्रीकुर्वन् वा (सन्तनिः) सम्यग् विस्तरणशीलः, (मधुमान्) मधुरः (द्रप्सः) ब्रह्मानन्दरसः (वारम्) दोषनिवारकम् अन्तरात्मानम् (परि अर्षति) परि गच्छति, (सुन्वताम् इव) यथा यजमानानाम् (पवमानः) गुरुकुलनिवासेन स्वात्मानं पुनानः (मधुमान्) मधुरज्ञानवान् मधुरव्यवहारो वा (सन्तनिः२) सन्तानः स्नातको भूत्वा (वारम्) जनसमाजम् (परि अर्षति) परिगच्छति ॥२॥अत्र श्लिष्टोपमालङ्कारः। उत्तरार्धगतेन कारणेन पूर्वार्धगतस्य कार्यस्य समर्थनादर्थान्तरन्यासः। पकार-मकार-नकार-तकार-सकाराणां पृथक् पृथगावृत्तौ वृत्त्यनुप्रासः। ‘च्यते’ इत्यस्यावृत्तौ यमकं च। शान्तो रसः ॥२॥

भावार्थ : उपासकस्यान्तरात्मं ब्रह्मानन्दरसप्रवाहे सति विलक्षणा मतिर्विलक्षणं माधुर्यं चानुभूयते ॥२॥

टिप्पणी:१. ऋ० ९।६९।२, ‘सुन्वतामिव’ इत्यत्र ‘प्र॑घ्न॒तामि॑व॒’।२. सन्तनिः सन्ततिः सुन्वतामिव—यथा सुन्वतां सन्तनिः कर्मसन्ततिः, एव सोमस्य धारयेति—वि०।