Donation Appeal
Choose Mantra
Samveda/1379

उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये। आरे अस्मे च शृण्वते॥१३७९

Veda : Samveda | Mantra No : 1379

In English:

Seer : gotamo raahuugaNaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : upaprayanto adhvara.m mantra.m vochemaagnaye . aare asme cha shRRiNvate.1379

Component Words :
upaprayantaH . upa . prayantaH . adhvaram . mantram . vochema . agnaye . aare . asmeiti . cha . shRRiNvate.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : गोतमो राहूगणः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम मन्त्र में परमेश्वरोपासना का विषय कहते हैं।

पदपाठ : उपप्रयन्तः । उप । प्रयन्तः । अध्वरम् । मन्त्रम् । वोचेम । अग्नये । आरे । अस्मेइति । च । शृण्वते॥

पदार्थ : (अध्वरम्) हिंसारहित ब्रह्मयज्ञ वा देवयज्ञ में (उपप्रयन्तः) जाते हुए हम (आरे) दूर (अस्मे च) और हमारे समीप (शृण्वते) प्रार्थना-वचनों को सुननेवाले (अग्नये) अग्रनायक जगदीश्वर के लिए (मन्त्रम्) वेदमन्त्र को (वोचेम) उच्चारण करें ॥१॥

भावार्थ : ब्रह्मयज्ञ वा देवयज्ञ करते हुए मनुष्य मन्त्रोच्चारणपूर्वक परमेश्वर के गुण-कर्म-स्वभावों का ध्यान किया करें और उससे शिक्षा-ग्रहण किया करें ॥१॥


In Sanskrit:

ऋषि : गोतमो राहूगणः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमेश्वरोपासनाविषयमाह।

पदपाठ : उपप्रयन्तः । उप । प्रयन्तः । अध्वरम् । मन्त्रम् । वोचेम । अग्नये । आरे । अस्मेइति । च । शृण्वते॥

पदार्थ : (अध्वरम्) हिंसारहितं ब्रह्मयज्ञं देवयज्ञं वा (उप प्रयन्तः) उपगच्छन्तः वयम् (आरे) दूरे। [आरे इति दूरनाम। निघं० ३।२६।] (अस्मे च) अस्माकं समीपे च, (शृण्वते) प्रार्थनावचांसि आकर्णयते (अग्नये) अग्रनायकाय जगदीश्वराय (मन्त्रम्) वेदमन्त्रम् (वोचेम२) उच्चारेयम ॥१॥३

भावार्थ : ब्रह्मयज्ञं देवयज्ञं वा कुर्वन्तो जना मन्त्रोच्चारणपूर्वकं परमेश्वरस्य गुणकर्मस्वभावान् ध्यायेयुस्ततः शिक्षां च गृह्णीयुः ॥१॥

टिप्पणी:१. ऋ० १।७४।१, य० ३।११।२. (वोचेम) उच्याम अयमाशिषि लिङ्युत्तमबहुवचने प्रयोगः। लिङ्याशिष्यङ् इत्यङि कृते छन्दस्युभयथेति सार्वधातुकमाश्रित्य इय्सकारलोपौ। वच उम्। अ० ७।४।२० इत्यङि पर उमागमश्च—इति य० ३।११ भाष्ये द०।३. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये यजुर्भाष्ये च परमेश्वरगुणस्वरूपविषये व्याख्यातः।