Donation Appeal
Choose Mantra
Samveda/1387

आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः। सरज्जारो न योषणां वरो न योनिमासदम्॥१३८७

Veda : Samveda | Mantra No : 1387

In English:

Seer : prajaapatirvaishvaamitro vaachyo vaa | Devta : pavamaanaH somaH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : aa jaamiratke avyata bhuje na putra oNyoH . sarajjaaro na yoShaNaa.m varo na yonimaasadam.1387

Component Words :
aa . jaabhiH . atke . avyata . bhuje . na . putraH . put . traH . oNyoH . sarat . jaaraH . na . yoShaNaam . varaH . na . yonim . aasadam . aa . sadam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : प्रजापतिर्वैश्वामित्रो वाच्यो वा | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अब उपासक कहता है।

पदपाठ : आ । जाभिः । अत्के । अव्यत । भुजे । न । पुत्रः । पुत् । त्रः । ओण्योः । सरत् । जारः । न । योषणाम् । वरः । न । योनिम् । आसदम् । आ । सदम्॥

पदार्थ : (जामिः) हमारा बन्धु परमेश्वर, हमारे द्वारा (अत्के) अन्तरात्मा में (अव्यत) लाया जा रहा है, (न) जैसे (पुत्रः) पुत्र (ओण्योः) माता-पिता की (भुजे) भुजा में लाया जाता है। वह (सरत्) हमारी ओर आ रहा है, (जारः न) जैसे सूर्य (योषणाम्) रात्रि के प्रति (सरत्) आता है और (वरः न) जैसे वर, कन्या से विवाह करके (योनिम्) घर में (आसदम्) रहने के लिए (सरत्) आता है ॥२॥यहाँ उपमालङ्कार है ॥२॥

भावार्थ : पुत्र के समान, पत्नी के समान और घर के समान प्रिय परमेश्वर का प्रेम और श्रद्धा से ध्यान करके स्तोता-जन परम तृप्ति तथा आनन्द पाते हैं ॥२॥


In Sanskrit:

ऋषि : प्रजापतिर्वैश्वामित्रो वाच्यो वा | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अथोपासको ब्रूते।

पदपाठ : आ । जाभिः । अत्के । अव्यत । भुजे । न । पुत्रः । पुत् । त्रः । ओण्योः । सरत् । जारः । न । योषणाम् । वरः । न । योनिम् । आसदम् । आ । सदम्॥

पदार्थ : जामिः अस्माकं (बन्धुभूतः) सोमः परमेश्वरः। [स नो॒ बन्धु॑र्जनि॒ता। य० ३२।१० इति स्मरणात्।] (अत्के) अन्तरात्मनि। अत सातत्यगमने। इण्भीकापाशल्यतिमर्चिभ्यः कन्। उ० ३।४३ इति कन् प्रत्ययः। ‘अततीति अत्कः वायुः आत्मा च’ इति दशपाद्युणादिवृत्तिकारः माणिक्यः। (अव्यत) आव्यत, (अस्माभिः) आनीयते। [अवतेर्गत्यर्थात् कर्मणि लङि आडागमाभावे रूपम्।] (न) यथा (पुत्रः) तनयः (ओण्योः) मातापित्रोः। [ओण्योः इति द्यावापृथिवीनामसु पठितम्। निघं० ३।३०। द्यौ॒॑३ष्पितः॒ पृथि॑वि॒ मातः॒। ऋ० ६।५१।५ इति वचनात् तयोर्मातापितृत्वम्।] (भुजे) बाहौ यथा आनीयते, स च (सरत्) अस्मान् प्रति आगच्छति, (जारः न) सूर्यो यथा (योषणाम्) रात्रिम् (सरत्) गच्छति। [इ॒षि॒रा योषा॑ युव॒तिर्दमू॑ना रात्री॑ दे॒वस्य॑ सवि॒तुर्भग॑स्य (अथ० १९।४९।१) इति वचनाद् रात्रिः सूर्यस्य योषा। आदित्योऽत्र जार उच्यते, रात्रेर्जरयिता। निरु० ३।१६। सरत् इति सृ गतौ धातोर्लेटि रूपम्।] अपि च (वरः न) वरः यथा, कन्यां विवाह्य (योनिम्) गृहम् (आसदम्) आसत्तुं (सरत्) आ गच्छति, तद्वत् ॥२॥अत्रोपमालङ्कारः ॥२॥

भावार्थ : पुत्रवज्जायावद् गृहवच्च प्रियं परमेश्वरं प्रेम्णा श्रद्धया च हृदि ध्यात्वा स्तोतारः परमां तृप्तिमानन्दं च लभन्ते ॥२॥

टिप्पणी: १. ऋ० ९।१०१।१४।