Donation Appeal
Choose Mantra
Samveda/1389

अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि। युधेदापित्वमिच्छसे॥१३८९

Veda : Samveda | Mantra No : 1389

In English:

Seer : saubhariH kaaNvaH | Devta : indraH | Metre : kaakubhaH pragaathaH (viShamaa kakup, samaa satobRRihatii) | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : abhraatRRivyo anaa tvamanaapirindra januShaa sanaadasi . yudhedaapitvamichChase.1389

Component Words :
abhraatRRivyaH . a . bhraatRRivyaH . anaa . tvam . anaaShiH . an . aapiH . indra . januShaa . sanaat . asi . yudhaa . it . aapitvam . ichChase.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सौभरि: काण्व: | देवता : इन्द्रः | छन्द : काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) | स्वर : ऋषभः

विषय : प्रथम ऋचा पूर्वार्चिक में ३९९ क्रमाङ्क पर परमात्मा के विषय में व्याख्यात हो चुकी है। यहाँ जीवात्मा का विषय वर्णित करते हैं।

पदपाठ : अभ्रातृव्यः । अ । भ्रातृव्यः । अना । त्वम् । अनाषिः । अन् । आपिः । इन्द्र । जनुषा । सनात् । असि । युधा । इत् । आपित्वम् । इच्छसे॥

पदार्थ : हे जीवात्मन् ! (सनात्) सदा (जनुषा) शरीरधारणरूप जन्म से तू (अभ्रातृव्यः) न शत्रुओंवाला, (अना) न नेतावाला और (अनापिः) न किसी का बन्धु (असि) है, (युधा इत्) युद्ध से ही (आपित्वम्) किसी को बन्धु वा किसी को शत्रु (इच्छसे) मानने लगता है ॥१॥

भावार्थ : जब शिशु माता के गर्भ से जन्म लेता है, तब न उसका कोई शत्रु, न नेता, न ही बन्धु होता है। बड़ा होकर सांसारिक वासनाओं से वासित वह युद्ध आदि से किसी को शत्रु, किसी को नेता और किसी को बन्धु बना लेता है। युद्ध, विद्वेष आदि छोड़कर उसे सबके साथ मित्रता करके आपस में शान्ति के साथ रहना चाहिए ॥१॥


In Sanskrit:

ऋषि : सौभरि: काण्व: | देवता : इन्द्रः | छन्द : काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) | स्वर : ऋषभः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ३९९ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र जीवात्मविषयो वर्ण्यते।

पदपाठ : अभ्रातृव्यः । अ । भ्रातृव्यः । अना । त्वम् । अनाषिः । अन् । आपिः । इन्द्र । जनुषा । सनात् । असि । युधा । इत् । आपित्वम् । इच्छसे॥

पदार्थ : हे (इन्द्र) जीवात्मन् ! त्वम् (सनात्) सदा (जनुषा) जन्मना (अभ्रातृव्यः) अशत्रुः, (अना) अनेतृकः, (अनापिः) अबन्धुश्च (असि) वर्तसे। (युधा इत्) युद्धेनैव (आपित्वम्) बन्धुत्वं शत्रुत्वं वा (इच्छसे) अभिलषसि ॥१॥

भावार्थ : यदा शिशुर्मातुर्गर्भादुत्पद्यते तदा न तस्य कोऽपि शत्रुर्न मित्रं न नेता नापि च बन्धुर्भवति। वृद्धिं गतः सन् सांसारिकवासनाभिर्वासितः स युद्धादिना कमपि शत्रुं कमपि नेतारं कमपि च बन्धुं करोति। युद्धविद्वेषादिकं परित्यज्य तेन सर्वैः सह मैत्रीं कृत्वा परस्परं शान्त्या वर्तनीयम् ॥१॥

टिप्पणी:१. ऋ० ८।२१।१३, अथ० २०।११४।१, साम० ३९९।