Donation Appeal
Choose Mantra
Samveda/1393

पिबा त्वऽ.स्य गिर्वणः सुतस्य पूर्वपा इव। परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते (प)।। [धा. । उ । स्व. ।]॥१३९३

Veda : Samveda | Mantra No : 1393

In English:

Seer : medhaatithi-medhyaatithi kaaNvau | Devta : indraH | Metre : bRRihatii | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : pibaa tva3sya girvaNaH sutasya puurvapaa iva . pariShkRRitasya rasina iyamaasutishchaarurmadaaya patyate.1393

Component Words :
piva . tu . asya . girvaNaH . giH . vanaH . sutasya . puurvapaaH . puurva . paaH . iva . pariShkRRitasya . pari . kRRitasya . rasinaH . iyam . aasutiH . aa . sutiH . chaaruuH . madaaya . patyate.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मेधातिथि-मेध्यातिथि काण्वौ | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः

विषय : आगे फिर उपासक को सम्बोधन है।

पदपाठ : पिव । तु । अस्य । गिर्वणः । गिः । वनः । सुतस्य । पूर्वपाः । पूर्व । पाः । इव । परिष्कृतस्य । परि । कृतस्य । रसिनः । इयम् । आसुतिः । आ । सुतिः । चारूः । मदाय । पत्यते॥

पदार्थ : हे (गिर्वणः) वाणियों से परमात्मा का भजन करनेवाले उपासक ! तू (परिष्कृतस्य) स्वभावतः संस्कृत, (रसिनः) रसीले (अस्य) इस (सुतस्य) अभिषुत किये गए ब्रह्मानन्द-रस का (पिब) पान कर। किस प्रकार? (पूर्वपाः इव) सूर्य से पहले भूमिष्ठ जल को पीनेवाले वायु के समान। अर्थात् जैसे वायु नदी, समुद्र आदि के जल को पीता है, वैसे ही तू ब्रह्मानन्द-रस को पी। (इयम्) यह (चारुः) रमणीय (आसुतिः) ब्रह्मानन्द-रस की धारा (मदाय) उत्साह-प्रदान के लिए (पत्यते) समर्थ है ॥३॥यहाँ उपमालङ्कार है ॥३॥

भावार्थ : मनुष्यों को चाहिए कि उपासना में मग्न होकर ब्रह्मानन्द-रस का पान करें ॥३॥


In Sanskrit:

ऋषि : मेधातिथि-मेध्यातिथि काण्वौ | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः

विषय : अथ पुनरप्युपासकं सम्बोधयति।

पदपाठ : पिव । तु । अस्य । गिर्वणः । गिः । वनः । सुतस्य । पूर्वपाः । पूर्व । पाः । इव । परिष्कृतस्य । परि । कृतस्य । रसिनः । इयम् । आसुतिः । आ । सुतिः । चारूः । मदाय । पत्यते॥

पदार्थ : हे (गिर्वणः) गीर्भिः परमात्मसंभजनकर्तः उपासक ! त्वम् (परिष्कृतस्य) स्वभावतः संस्कृतस्य (रसिनः) रसवतः (अस्य) एतस्य (सुतस्य) अभिषुतस्य ब्रह्मानन्दरसस्य (पिब) पानं कुरु। कथमिव ? (पूर्वपाः२ इव) सूर्यात् पूर्वं भूमिष्ठं जलं पिबतीति पूर्वपाः वायुः स इव। स यथा नदीसमुद्रादीनां जलं पिबति तथा त्वं ब्रह्मानन्दरसं पिबेत्यर्थः। (इयम्) एषा (चारुः) रम्या (आसुतिः) ब्रह्मानन्दरसस्य प्रवाहसन्ततिः (मदाय) उत्साहजननाय (पत्यते) समर्था भवति। [पत ऐश्वर्ये, दिवादिः ४८ इति क्षीरस्वामी] ॥३॥अत्रोपमालङ्कारः ॥३॥

भावार्थ : मनुष्यैरुपासनायां मग्नैर्भूत्वा ब्रह्मानन्दरसः पातव्यः ॥३॥

टिप्पणी:१. ऋ० ८।१।२६।२. पूर्वः सर्वेभ्यो देवेभ्यः प्रथमभावी सन् पिबतीति पूर्वपा वायुः—इति सा०।