Donation Appeal
Choose Mantra
Samveda/1400

भद्रा वस्त्रा समन्याऽ. वसानो महान्कविर्निवचनानि शसन्।। आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ॥१४००

Veda : Samveda | Mantra No : 1400

In English:

Seer : vasiShTho maitraavaruNiH | Devta : pavamaanaH somaH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : bhadraa vastraa samanyaa3vasaano mahaankavirnivachanaani sha.m san . aa vachyasva chamvoH puuyamaano vichakShaNo jaagRRivirdevaviitau.1400

Component Words :
bhadraa . yasraa . samanyaa . vasaanaH . mahaan . kaviH . nivachanaani . ni . vachanaani . shasan . aa . vachyasva . chamvoH . puuyamaanaH . vichakShaNaH . vi . chakShaNaH . jaagRRiviH . devaviitau . deva . viitau . .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अगले मन्त्र में मानव को उद्बोधन दिया गया है।

पदपाठ : भद्रा । यस्रा । समन्या । वसानः । महान् । कविः । निवचनानि । नि । वचनानि । शसन् । आ । वच्यस्व । चम्वोः । पूयमानः । विचक्षणः । वि । चक्षणः । जागृविः । देववीतौ । देव । वीतौ । ॥

पदार्थ : हे मानव ! (समन्या) सङ्ग्राम के योग्य, (भद्रा) उत्तम (वस्त्रा) वस्त्रों को (वसानः) पहनता हुआ, (महान्) महान् (कविः) विद्वान्, (निवचनानि) स्तोत्रों का (शंसन्) कीर्तन करता हुआ, (चम्वोः) आत्मा और मन में (पूयमानः) पवित्र किया जाता हुआ, (विचक्षणः) दूरद्रष्टा, (देववीतौ) परमात्मा की पूजा में (जागृविः) जागरूक तू (आवच्यस्व) चारों ओर प्रशंसा प्राप्त कर ॥२॥

भावार्थ : विघ्नों और विपदाओं से भरे होने के कारण सङ्ग्राम-तुल्य जीवन में मनुष्य हृदय में वीर-भाव रखकर, वीरोचित वेशभूषा आदि धारण कर, वीरोचित कार्यों को करता हुआ, जागरूक, पवित्र मनवाला परमेश्वर का पूजक होता हुआ यशस्वी बने ॥२॥


In Sanskrit:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अथ मानवमुद्बोधयति।

पदपाठ : भद्रा । यस्रा । समन्या । वसानः । महान् । कविः । निवचनानि । नि । वचनानि । शसन् । आ । वच्यस्व । चम्वोः । पूयमानः । विचक्षणः । वि । चक्षणः । जागृविः । देववीतौ । देव । वीतौ । ॥

पदार्थ : हे मानव ! (समन्या) समन्यानि संग्रामयोग्यानि। [समनम् इति संग्रामनाम। निघं० २।१७।] (भद्रा) भद्राणि (वस्त्रा) वस्त्राणि(वसानः) धारयन्, (महान्) महत्त्वशाली, (कविः) विद्वान्, (निवचनानि) स्तोत्राणि (शंसन्) कीर्तयन् (चम्वोः) आत्ममनसोः (पूयमानः) पवित्रीक्रियमाणः, (विचक्षणः) दूरद्रष्टा, (देववीतौ) परमात्मपूजायाम् (जागृविः) जागरूकः त्वम् (आ वच्यस्व) समन्ततः  प्रशंसां प्राप्नुहि। [वचेः सम्प्रसारणाभावश्छान्दसः] ॥२॥

भावार्थ : विघ्नैर्विपद्भिश्च परिपूर्णत्वात् संग्रामकल्पे जीवने मानवो हृदि वीरभावान् निधाय वीरोचितं वेशभूषादिकं संधार्य वीरोचितानि कार्याणि कुर्वन् जागरूको मनसा पवित्रः परमेश्वरपूजकश्च सन् यशस्वी भवेत् ॥२॥

टिप्पणी:१. ऋ० ९।९७।२।