Donation Appeal
Choose Mantra
Samveda/1402

एतो न्विन्द्र स्तवाम शुद्धशुद्धेन साम्ना। शुद्धैरुक्थैर्वावृध्वासशुद्धैशीर्वान्ममत्तु॥१४०२

Veda : Samveda | Mantra No : 1402

In English:

Seer : tirashchiiraa~NgirasaH | Devta : indraH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : eto nvindra.m stavaama shuddha.m shuddhena saamnaa . shuddhairukthairvaavRRidhvaa.m sa.m shuddhairaashiirvaanmamattu.1402

Component Words :
aa . it . u . nu . indram . stavaam . shuddham . shuddhena . saamnaa . shuddheH . vaavRRidhvaasam . shuddhaiH . aashiirvaan . aa . shiirvaan . mamattu.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : तिरश्चीराङ्गिरसः | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में ३५० क्रमाङ्क पर अध्यात्म विषय में की गयी थी। यहाँ परमेश्वर, आचार्य और राजा का विषय वर्णित करते हैं।

पदपाठ : आ । इत् । उ । नु । इन्द्रम् । स्तवाम् । शुद्धम् । शुद्धेन । साम्ना । शुद्धेः । वावृध्वासम् । शुद्धैः । आशीर्वान् । आ । शीर्वान् । ममत्तु॥

पदार्थ : हे साथियो ! (एत उ) आओ, (नु) शीघ्र ही, तुम और हम मिलकर (शुद्धेन साम्ना) शुद्ध स्तोत्र से (शुद्धम्) शुद्ध (इन्द्रम्)परमात्मा, आचार्य वा राजा के (स्तवाम) गुणों का वर्णन करें। (शुद्धैः उक्थैः) शुद्ध स्तोत्रों वा वेदपाठों से (वावृध्वांसम्) वृद्धि को प्राप्त प्रत्येक स्तोता, शिष्य वा प्रजाजन को (अशीर्वान्) आशीर्वादों वा गोदुग्धों का अधिपति वह परमात्मा, आचार्य वा राजा (शुद्धैः) शुद्ध आशीर्वादों वा शुद्ध गोदुग्धों से (ममत्तु) आनन्दित करे ॥१॥

भावार्थ : स्तुति किये गये परमेश्वर, आचार्य और राजा स्तोताओं को आशीर्वाद देकर और दूध, घी आदि ऐश्वर्य देकर बढ़ाते हैं ॥१॥


In Sanskrit:

ऋषि : तिरश्चीराङ्गिरसः | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ३५० क्रमाङ्केऽध्यात्मविषये व्याख्याता। अत्र परमेश्वरस्याचार्यस्य नृपतेश्च विषय उच्यते।

पदपाठ : आ । इत् । उ । नु । इन्द्रम् । स्तवाम् । शुद्धम् । शुद्धेन । साम्ना । शुद्धेः । वावृध्वासम् । शुद्धैः । आशीर्वान् । आ । शीर्वान् । ममत्तु॥

पदार्थ : हे सखायः ! (एत उ) आगच्छत खलु, (नु) क्षिप्रम्, यूयं वयं च संभूय (शुद्धेन साम्ना) पवित्रेण स्तोत्रेण (शुद्धम्) पवित्रम् (इन्द्रम्) परमात्मानम् आचार्यं नृपतिं वा (स्तवाम) स्तुयाम।(शुद्धैः उक्थैः) पवित्रैः स्तोत्रैः वेदपाठैर्वा (वावृध्वांसम्) वृद्धं प्रत्येकं स्तोतारं शिष्यं प्रजाजनं वा (आशीर्वान्) आशिषां गोपयसां वा अधिपतिः स परमात्मा, आचार्यः, नृपतिर्वा (शुद्धैः) शुद्धैराशीर्वादैः शुद्धैः गोपयोभिर्वा (ममत्तु) आनन्दयतु ॥१॥

भावार्थ : स्तुताः परमेश्वर आचार्यो नृपतिश्च स्तोतॄनाशीर्वादप्रदानेन दुग्धघृताद्यैश्वर्यप्रदानेन च वर्धयन्ति ॥१॥

टिप्पणी:१. ऋ० ८।९५।७, ‘शु॒द्ध आ॒शीर्वा॑न्’ इति भेदः। साम० ३५०।