Donation Appeal
Choose Mantra
Samveda/1414

अपां नपात सुभगसुदीदितिमग्निमु श्रेष्ठशोचिषम्। स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि (ता)।।॥१४१४

Veda : Samveda | Mantra No : 1414

In English:

Seer : saubhariH kaaNvaH | Devta : agniH | Metre : kaakubhaH pragaathaH (viShamaa kakup, samaa satobRRihatii) | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : apaa.m napaata.m subhaga.m sudiiditimagnimu shreShThashochiSham . sa no mitrasya varuNasya so apaamaa sumna.m yakShate divi.1414

Component Words :
apaam . napaatam . subhagam . su . bhagam . sudiiditim . su . diiditim . agnim . u . shreShThashochiSham . shreShTha . shochiSham . saH . naH . mitrasya . mi . trasya . varuNasya . saH . apaam . aa . sunnam . yakShate . divi.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सौभरि: काण्व: | देवता : अग्निः | छन्द : काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) | स्वर : पञ्चमः

विषय : अगले मन्त्र में एक साथ परमात्मा, राजा और आचार्य तीनों का विषय है।

पदपाठ : अपाम् । नपातम् । सुभगम् । सु । भगम् । सुदीदितिम् । सु । दीदितिम् । अग्निम् । उ । श्रेष्ठशोचिषम् । श्रेष्ठ । शोचिषम् । सः । नः । मित्रस्य । मि । त्रस्य । वरुणस्य । सः । अपाम् । आ । सुन्नम् । यक्षते । दिवि॥

पदार्थ : (अपाम्) उत्कृष्ट प्राणों वा उत्कृष्ट कर्मों को (नपातम्) अधःपतित न करनेवाले, (सुभगम्) अत्यधिक यशस्वी, (सुदीदितिम्) उत्कृष्ट तेज देनेवाले, (श्रेष्ठशोचिषम्) उत्तम तेज से युक्त (अग्निम् उ) मार्गदर्शक परमात्मा, राजा वा आचार्य को, हम (ववृमहे) वरण करते हैं। (सः) वह परमात्मा राजा वा आचार्य (मित्रस्य) सूर्य वा प्राण के, (वरुणस्य) वायु, बिजली वा अपान के (सः) वह परमात्मा राजा वा आचार्य (अपाम्) जलों के, व्याप्त लोकों के वा प्राणों के (सुम्नम्) सुख व सुखदायक ज्ञान को (नः) हमारे (दिवि) तेजोमय जीवात्मा में (आ यक्षते) प्राप्त कराये। [यहाँ ‘ववृमहे’ पद पूर्व मन्त्र से लाया गया है] ॥२॥

भावार्थ : जैसे जगदीश्वर सबकी उन्नति करनेवाला, यशस्वी, तेजस्वी, तेज देनेवाला, सुखदाता और ज्ञानप्रदाता है, वैसे ही राजा और आचार्य को भी होना चाहिये ॥२॥इस खण्ड में परमात्मा, राजा और आचार्य के गुणों का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥बारहवें अध्याय में चतुर्थ खण्ड समाप्त ॥


In Sanskrit:

ऋषि : सौभरि: काण्व: | देवता : अग्निः | छन्द : काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) | स्वर : पञ्चमः

विषय : अथ युगपत् परमात्मनृपत्याचार्याणां विषयमाह।

पदपाठ : अपाम् । नपातम् । सुभगम् । सु । भगम् । सुदीदितिम् । सु । दीदितिम् । अग्निम् । उ । श्रेष्ठशोचिषम् । श्रेष्ठ । शोचिषम् । सः । नः । मित्रस्य । मि । त्रस्य । वरुणस्य । सः । अपाम् । आ । सुन्नम् । यक्षते । दिवि॥

पदार्थ : (अपाम्) उत्कृष्टप्राणानाम् उत्कृष्टकर्मणां वा (नपातम्) अधो न पातयितारम्, (सुभगम्) सुयशसम्, (सुदीदितिम्) शोभनदीप्तिप्रदम्। [दीदयति ज्वलतिकर्मा। निघं० १।१६।] (श्रेष्ठशोचिषम्) उत्तमवर्चसम् (अग्निम् उ) मार्गदर्शकम् परमात्मानं नृपतिम् आचार्यं च वयं (ववृमहे) वृण्महे इति पूर्वेण सम्बन्धः। (सः) असौ परमात्मा नृपतिराचार्यो वा (मित्रस्य) सूर्यस्य, प्राणस्य वा, (वरुणस्य) वायोः विद्युतोऽपानस्य वा, (सः) असौ परमात्मा नृपतिः आचार्यो वा (अपाम्) उदकानाम्, व्याप्तानां लोकानां, प्राणानां वा (सुम्नम्) सुखम्, सुखकरं ज्ञानम् (नः) अस्माकम् (दिवि) द्योतमाने आत्मनि (आ यक्षते)आगमयेत्। [यजतेर्विध्यर्थे लेटि सिपि प्रथमैकवचने रूपम्] ॥२॥

भावार्थ : यथा जगदीश्वरः सर्वेषामुन्नायको यशस्वी तेजस्वी तेजःप्रदाता सुखयिता ज्ञानप्रदाता चास्ति तथैव नृपतिनाऽऽचार्येण च भाव्यम् ॥२॥अस्मिन् खण्डे परमात्मनृपत्याचार्याणां विषयवर्णनादेतस्य खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

टिप्पणी:१. ऋ० ८।१९।४।