Donation Appeal
Choose Mantra
Samveda/1426

अभि वायुं वीत्यर्षा गृणानोऽ. ऽभि मित्रावरुणा पूयमानः। अभी नरं धीजवन रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम्॥१४२६

Veda : Samveda | Mantra No : 1426

In English:

Seer : kutsa aa~NgirasaH | Devta : pavamaanaH somaH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : abhi vaayu.m viityarShaa gRRiNaano3.abhi mitraavaruNaa puuyamaanaH . abhii nara.m dhiijavana.m ratheShThaamabhiindra.m vRRiShaNa.m vajrabaahum.1426

Component Words :
abhi.m . vaayum . viiti . arSha . gRRiNaanaH . abhi . mitraa . mi . traa . varuNaa . puuyamaanaH . abhi . naram . dhiijavanam . dhii . javanam . ratheShThaam . rathe . syaam . abhi . indram . vRRiShaNam . vajrabaahum . vajra . baahum. .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : कुत्स आङ्गिरसः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : प्रथम मन्त्र में उपासक को प्रेरित किया गया है।

पदपाठ : अभिं । वायुम् । वीति । अर्ष । गृणानः । अभि । मित्रा । मि । त्रा । वरुणा । पूयमानः । अभि । नरम् । धीजवनम् । धी । जवनम् । रथेष्ठाम् । रथे । स्याम् । अभि । इन्द्रम् । वृषणम् । वज्रबाहुम् । वज्र । बाहुम्॥ ।

पदार्थ : हे सोम अर्थात् शान्तिमय उपासक ! (गृणानः) परमात्मा की स्तुति करता हुआ तू (वीती) वेग से (वायुम्) गतिशील मन को (अभि अर्ष) परमात्मा के प्रति प्रेरित कर। (पूयमानः) पवित्र किया जाता हुआ तू (मित्रावरुणा) प्राण-अपान को (अभि अर्ष) परमात्मा के प्रति प्रेरित कर, (धीजवनम्) ध्यान में वेगवान्, (रथेष्ठाम्) देह-रथ में स्थित (नरम्) नेता जीवात्मा को (अभि अर्ष) परमात्मा के प्रति प्रेरित कर और (वृषणम्) सुखवर्षक, (वज्रबाहुम्) शस्त्रास्त्रधारी सेनापति के समान शत्रुओं के विनाश में समर्थ (इन्द्रम्) परमेश्वर को (अभि अर्ष) अपनी ओर प्रेरित कर ॥१॥

भावार्थ : मनुष्य जब अपने मन, बुद्धि, प्राण-अपान और जीवात्मा को परमात्मा की ओर प्रेरित करता है, तब परमात्मा झट स्वयं ही उसके सम्मुख प्रकट हो जाता है ॥१॥


In Sanskrit:

ऋषि : कुत्स आङ्गिरसः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : तत्राद्ये मन्त्रे उपासकं प्रेरयति।

पदपाठ : अभिं । वायुम् । वीति । अर्ष । गृणानः । अभि । मित्रा । मि । त्रा । वरुणा । पूयमानः । अभि । नरम् । धीजवनम् । धी । जवनम् । रथेष्ठाम् । रथे । स्याम् । अभि । इन्द्रम् । वृषणम् । वज्रबाहुम् । वज्र । बाहुम्॥ ।

पदार्थ : हे सोम शान्तिमय उपासक ! (गृणानः) परमात्मानं स्तुवन् त्वम् (वीती) वीत्या वेगेन (वायुम्) गतिशीलं मनः (अभि अर्ष) परमात्मानं प्रति प्रेरय, (पूयमानः) पवित्रीक्रियमाणः त्वम् (मित्रावरुणा) प्राणापानौ (अभि अर्ष) परमात्मानं प्रति प्रेरय। (धीजवनम्२) धियां ध्याने जवनं वेगवन्तम्, (रथेष्ठाम्) देहरथे स्थितम् (नरम्) नेतारं जीवात्मानम् (अभि अर्ष) परमात्मानं प्रति प्रेरय। (वृषणम्) सुखवर्षकम्, (वज्रबाहुम्)शस्त्रास्त्रधारिणं सेनापतिमिव शत्रुविनाशसमर्थम् (इन्द्रम्) परमेश्वरम् (अभि अर्ष) स्वात्मानं प्रति प्रेरय। [अभि इत्यस्यावृत्त्या अर्ष इति क्रियापदं स्वयमेवावर्तते।] ॥१॥

भावार्थ : मनुष्यो यदा मनो बुद्धिं प्राणापानौ जीवात्मानं च परमात्मानं प्रति प्रेरयति तदा परमात्मा झटिति स्वयमेव तत्सम्मुखमाविर्भवति ॥१॥

टिप्पणी:१. ऋ० ९।९७।४९।२. धीजवनं बुद्ध्या समं वेगं कुर्वाणम्—इति सा०। धीर्बुद्धिः तया जवनं वेगवन्तम्, अथवा मनोजवैरश्वैः गन्तारम्—इति वि०।