Donation Appeal
Choose Mantra
Samveda/1428

अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः। अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः (ख)।। [धा. । उ । स्व. ।]॥१४२८

Veda : Samveda | Mantra No : 1428

In English:

Seer : kutsa aa~NgirasaH | Devta : pavamaanaH somaH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : abhii no arSha divyaa vasuunyabhi vishvaa paarthivaa puuyamaanaH . abhi yena draviNamashnavaamaabhyaarSheya.m jamadagnivannaH.1428

Component Words :
abhi . naH . arSha . divyaa . vasuuni . abhi . vishvaa . paarthivaa . puuyamaanaH . abhi . yena . draviNam . ashvavaama . abhi . aarpeyam . jamadagnivat . jamat . agnivat . naH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : कुत्स आङ्गिरसः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अगले मन्त्र में फिर परमात्मा से प्रार्थना करते हैं।

पदपाठ : अभि । नः । अर्ष । दिव्या । वसूनि । अभि । विश्वा । पार्थिवा । पूयमानः । अभि । येन । द्रविणम् । अश्ववाम । अभि । आर्पेयम् । जमदग्निवत् । जमत् । अग्निवत् । नः॥

पदार्थ : हे सोम जगदीश्वर ! आप (नः) हमें (दिव्या वसूनि) सत्य, अहिंसा आदि दिव्य ऐश्वर्य (अभि अर्ष) प्राप्त कराओ, (पूयमानः) मन में विद्यमान काम, क्रोध आदि से पृथक् करके विशुद्धरूप में दर्शन किये जाते हुए आप (विश्वा) सब (पार्थिवा) पार्थिव धन (अभि अर्ष) प्राप्त कराओ। हम (येन) जिसके द्वारा (द्रविणम्) दिव्यज्ञान (अभ्यश्नवाम) प्राप्त कर सकें, वह (आर्षेयम्) आर्ष चक्षु (जमदग्निवत्) जैसे प्रज्वलित अग्निवाले अग्निहोत्री को आप देते हो, वैसे ही (नः) हमें भी (अभि अर्ष) प्रदान करो ॥३॥यहाँ उपमालङ्कार है ॥३॥

भावार्थ : परमेश्वर की कृपा से हम समस्त भौतिक और दिव्य धन तथा आर्ष चक्षु प्राप्त कर लें, जिससे सब सत्य ज्ञान और गूढ़ रहस्य भी हमारे सम्मुख हस्तामलकवत् स्पष्ट हो जाएँ ॥३॥


In Sanskrit:

ऋषि : कुत्स आङ्गिरसः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अथ पुनरपि परमात्मानं प्रार्थयते।

पदपाठ : अभि । नः । अर्ष । दिव्या । वसूनि । अभि । विश्वा । पार्थिवा । पूयमानः । अभि । येन । द्रविणम् । अश्ववाम । अभि । आर्पेयम् । जमदग्निवत् । जमत् । अग्निवत् । नः॥

पदार्थ : हे सोम जगदीश्वर ! त्वम् (नः) अस्मान् (दिव्या वसूनि) दिव्यानि ऐश्वर्याणि सत्याहिंसादीनि (अभि अर्ष) प्रापय, किञ्च (पूयमानः) शोध्यमानः, मनसि विद्यमानेभ्यः कामक्रोधादिभ्यः पृथक्कृत्य विशुद्धरूपेण दृश्यमानः त्वम् (विश्वा) विश्वानि समस्तानि (पार्थिवा) पार्थिवानि भौतिकानि धनानि (अभि अर्ष) प्रापय। वयम् (येन) यद्द्वारेण (द्रविणम्) दिव्यं ज्ञानम् (अभ्यश्नवाम) प्राप्नुयाम, तत् (आर्षेयम्) आर्षं चक्षुः (जमदग्निवत्) जमदग्नये प्रज्वलिताग्नये अग्निहोत्रिणे यथा त्वम् अभ्यर्षसि प्रेरयसि तथा (नः) अस्मभ्यम् (अभि अर्ष) प्रेरय। [जमदग्नयः प्रजमिताग्नयो वा प्रज्वलिताग्नयो वा। निरु० ७।२४] ॥३॥अत्रोपमालङ्कारः ॥३॥

भावार्थ : परमेश्वरकृपया वयं सर्वाणि भौतिकानि दिव्यानि च धनान्यार्षं चक्षुश्च प्राप्नुयाम येन सर्वमपि सत्यं ज्ञानं गूढानि रहस्यानि चाप्यस्माकं पुरतो हस्तामलकवत् स्पष्टानि स्युः ॥३॥

टिप्पणी:१. ९।९७।५१।