Donation Appeal
Choose Mantra
Samveda/1435

पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि। अयक्ष्मा बृहतीरिषः॥१४३५

Veda : Samveda | Mantra No : 1435

In English:

Seer : kavirbhaargavaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : pavasva vRRiShTimaa su no.apaamuurmi.m divaspari . ayakShmaa bRRihatiiriShaH.1435

Component Words :
pavasva . vRRiShTim . aa . su . naH . apaam . uurmim . divaH . pari . ayakShmaaH . a . yakShmaaH . bRRihatiiH . iShaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : कविर्भार्गवः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम मन्त्र में जगत्स्रष्टा परमेश्वर से प्रार्थना की गयी है।

पदपाठ : पवस्व । वृष्टिम् । आ । सु । नः । अपाम् । ऊर्मिम् । दिवः । परि । अयक्ष्माः । अ । यक्ष्माः । बृहतीः । इषः॥

पदार्थ : हे सोम ! हे सर्वान्तर्यामी परमेश्वर ! आप (दिवः परि) उच्च आत्मलोक से (नः) हमारे लिए (अपाम् ऊर्मिम्) दिव्य धाराओं की तरङ्गरूप (वृष्टिम्) वर्षा को (सु आ पवस्व) भली-भाँति चारों ओर से प्रवाहित करो, साथ ही (अयक्ष्माः) नीरोग अर्थात् वासना आदि से रहित (बृहतीः इषः) उच्च महत्त्वाकाञ्क्षाओं को (आ पवस्व) हमारे अन्दर उत्पन्न करो ॥१॥

भावार्थ : जैसे जगदीश्वर अन्तरिक्ष से वर्षा तथा भूमि पर आरोग्यकारी अन्न उत्पन्न करता है, वैसे ही वह हमारे अन्दर आनन्द की वर्षा और उच्च महत्त्वाकाञ्क्षाओं को जन्म दे ॥१॥


In Sanskrit:

ऋषि : कविर्भार्गवः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्रादौ जगत्स्रष्टा परमेश्वरः प्रार्थ्यते।

पदपाठ : पवस्व । वृष्टिम् । आ । सु । नः । अपाम् । ऊर्मिम् । दिवः । परि । अयक्ष्माः । अ । यक्ष्माः । बृहतीः । इषः॥

पदार्थ : हे सोम ! हे सर्वान्तर्यामिन् परमेश्वर ! त्वम् (दिवः परि) उच्चात् आत्मलोकात् (नः) अस्मभ्यम् (अपाम् ऊर्मिम्) दिव्यधाराणां तरङ्गरूपाम् (वृष्टिम्) वर्षाम् (सु आ पवस्व)सम्यक् समन्तात् प्रवाहय। किञ्च (अयक्ष्माः) नीरोगाः, वासनादिरहिताः इत्यर्थः (बृहतीः इषः) महतीः आकाङ्क्षाः (आ पवस्व) अस्मासु आस्रावय, जनयेत्यर्थः ॥१॥

भावार्थ : यथा जगदीश्वरोऽन्तरिक्षाद् वृष्टिम् भूमावारोग्यकराण्यन्नानि चोत्पादयति तथैव सोऽस्मास्वानन्दवृष्टिमुत्कृष्टा महत्त्वाकाङ्क्षाश्च जनयेत् ॥१॥

टिप्पणी:१. ऋ० ९।४९।१।