Donation Appeal
Choose Mantra
Samveda/1458

अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः। विश्वा च नो जरितृ़न्त्सत्पते अहा दिवा नक्तं च रक्षिषः॥१४५८

Veda : Samveda | Mantra No : 1458

In English:

Seer : bhargaH praagaathaH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : adyaadyaa shvaHshvaH indra traasva pare cha naH . vishvaa cha no jaritaRRiRRintsatpate ahaa divaa nakta.m cha rakShiShaH.1458

Component Words :
adyaadyaa . adya . adya . shvashvaH . shvaH . shvaH . indra . traasva . pare . cha . naH . vishvaa . cha . naH . jaritan . satpate . sat . pate . ahaa . a . haa . divaa . naktam . cha . rakShiShaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : भर्गः प्रागाथः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : अगले मन्त्र में परमेश्वर से रक्षा के लिए प्रार्थना करते हैं।

पदपाठ : अद्याद्या । अद्य । अद्य । श्वश्वः । श्वः । श्वः । इन्द्र । त्रास्व । परे । च । नः । विश्वा । च । नः । जरितन् । सत्पते । सत् । पते । अहा । अ । हा । दिवा । नक्तम् । च । रक्षिषः॥

पदार्थ : हे (इन्द्र) विघ्ननाशक परमात्मन् ! आप (अद्य अद्य) आज-आज, (श्वः-श्वः) कल-कल, (परे च) और अगले दिनों में भी (नः) हमारी (त्रास्व) रक्षा करो। हे (सत्पते) सज्जनों के पालक ! (विश्वा च अहा) सभी दिनों में (जरितॄन् नः) हम स्तोताओं की (दिवा नक्तं च) दिन-रात (रक्षिषः) रक्षा करते हो ॥१॥

भावार्थ : मनुष्यों के जीवन में कुसङ्ग आदि के कारण नीचे गिरने के बहुत से अवसर आते हैं। परमेश्वर पर अटूट विश्वास उन अवसरों पर उनकी रक्षा करता है ॥१॥


In Sanskrit:

ऋषि : भर्गः प्रागाथः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : अथ परमेश्वरं रक्षार्थं प्रार्थयते।

पदपाठ : अद्याद्या । अद्य । अद्य । श्वश्वः । श्वः । श्वः । इन्द्र । त्रास्व । परे । च । नः । विश्वा । च । नः । जरितन् । सत्पते । सत् । पते । अहा । अ । हा । दिवा । नक्तम् । च । रक्षिषः॥

पदार्थ : हे (इन्द्र) विघ्नविदारक परमात्मन् ! त्वम् (अद्य अद्य) अस्मिन् अस्मिन् अहनि (श्वः श्वः) श्वस्तने श्वस्तने अहनि, (परे च) परस्मिन् अहनि च (नः) अस्मान् (त्रास्व) त्रायस्व। [त्रैङ् पालने भ्वादिः। ‘बहुलं छन्दसि’ अ० २।४।७३ इति शपो लुक्।] हे (सत्पते) सतां पालक ! (विश्वा च अहा) विश्वानि च अहानि (जरितॄन् नः) स्तोतॄन् अस्मान् (दिवा नक्तं च) दिने रात्रौ च (रक्षिषः) रक्ष। [रक्षेर्लेटि सिपि अडागमे सिबागमे च रूपम्] ॥१॥

भावार्थ : मनुष्याणां जीवने कुसङ्गादिना पतनस्य बहवोऽवसराः समायान्ति। परमेश्वरे दृढो विश्वासस्तत्र तान् रक्षति ॥१॥

टिप्पणी:१. ऋ० ८।६१।१७।