Donation Appeal
Choose Mantra
Samveda/1479

धिया चक्रे वरेण्यो भूतानां गर्भमा दधे। दक्षस्य पितरं तना (रा)।।॥१४७९

Veda : Samveda | Mantra No : 1479

In English:

Seer : vishvaamitro gaathinaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : dhiyaa chakre vareNyo bhuutaanaa.m garbhamaa dadhe . dakShasya pitara.m tanaa.1479

Component Words :
dhiyaa . chakre . vareNyaH . bhuutaanaam . garbham . aa . dadhe . dakShasya . pitaram . tanaa.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : विश्वामित्रो गाथिनः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में परमेश्वर क्या करता है यह कहते हैं।

पदपाठ : धिया । चक्रे । वरेण्यः । भूतानाम् । गर्भम् । आ । दधे । दक्षस्य । पितरम् । तना॥

पदार्थ : (वरेण्यः) वरणीय और श्रेष्ठ वह अग्नि नामक परमात्मा, अपने उपासक को (तना धिया) विस्तृत बुद्धि के दान द्वारा (दक्षस्य) मनोबल का (पितरम्) पिता (चक्रे) बना देता है। साथ ही (भूतानाम्) उत्पन्न प्रशस्त जनों में (गर्भम्) सद्गुणों के गर्भ को (आ दधे) स्थापित करता है ॥३॥

भावार्थ : उपासना किया हुआ जगदीश्वर उपासक का सखा बनकर उसके बल, विज्ञान और अध्यात्म-धन को बढ़ाता है ॥३॥इस खण्ड में परमात्मा, आनन्दरसप्रवाह और मानव-प्रेरणा का विषय वर्णित होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति जाननी चाहिए ॥तेरहवें अध्याय में पञ्चम खण्ड समाप्त ॥


In Sanskrit:

ऋषि : विश्वामित्रो गाथिनः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमेश्वरः कमुपकारं करोतीत्याह।

पदपाठ : धिया । चक्रे । वरेण्यः । भूतानाम् । गर्भम् । आ । दधे । दक्षस्य । पितरम् । तना॥

पदार्थ : (वरेण्यः) वरणीयः श्रेष्ठश्च असौ अग्निः परमात्मा, स्वकीयमुपासकम् (तना धिया) विस्तीर्णबुद्धिप्रदानेन (दक्षस्य) मनोबलस्य (पितरम्) जनकम् (चक्रे) करोति। किञ्च (भूतानाम्) उत्पन्नानां प्रशस्तजनानाम् (गर्भम्२) सद्गुणगर्भम् (आ दधे) स्थापयति ॥३॥३

भावार्थ : उपासितो जगदीश्वर उपासकस्य सखा भूत्वा तस्य बलं विज्ञानमध्यात्मसम्पत्तिं च वर्धयति ॥३॥अस्मिन् खण्डे परमात्मविषयस्यानन्दप्रवाहस्य मानवप्रेरणायाश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्ज्ञेया ॥

टिप्पणी:१. ऋ० ३।२७।९।२. गर्भम् विद्यादिसद्गुणस्थापनाख्यम्—इति ऋ० ३।२७।९ भाष्ये द०।३. ऋग्भाष्ये दयानन्दस्वामिना मन्त्रोऽयं ‘विद्वांसो मनुष्याणां बुद्धौ विद्यागर्भं स्थापयित्वोत्तमान् व्यवहारान् जनयेयुः’—इति विषये व्याख्यातः।