Donation Appeal
Choose Mantra
Samveda/1491

इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु। यत्सीमुपह्वरे विदत् (हा)।। [धा. । उ नास्ति । स्व. ।]॥१४९१

Veda : Samveda | Mantra No : 1491

In English:

Seer : priyamedhaH aa~NgirasaH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : indraaya gaava aashira.m duduhre vajriNe madhu . yatsiimupahvare vidat.1491

Component Words :
indraaya . gaavaH . aashiram . aa . shiram . duduhre . vajriNe . madhu . yat . siim . upahvare . upa . hvare . vidat.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : प्रियमेधः आङ्गिरसः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में यह बताया गया है कि आत्मा ज्ञान कैसे प्राप्त करता है।

पदपाठ : इन्द्राय । गावः । आशिरम् । आ । शिरम् । दुदुह्रे । वज्रिणे । मधु । यत् । सीम् । उपह्वरे । उप । ह्वरे । विदत्॥

पदार्थ : (वज्रिणे) वीर्यवान् (इन्द्राय) जीवात्मा के लिए (गावः) मन और बुद्धि सहित इन्द्रियरूप धेनुएँ (मधु) मधुर (आशिरम्) ज्ञानरूप दूध को (दुदुह्रे) दुहती हैं, (यत्) जिस ज्ञान-दुग्ध को वह इन्द्र जीवात्मा (सीम्) सब ओर से (उपह्वरे) अपने समीप (विदत्) लाता है ॥३॥

भावार्थ : परमात्मा ने जीवात्मा को मन, बुद्धि, इन्द्रियरूप श्रेष्ठ साधन प्रदान किये हैं, जिनसे वह सारा ज्ञान अर्जित कर सकता है ॥३॥


In Sanskrit:

ऋषि : प्रियमेधः आङ्गिरसः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथात्मा ज्ञानं कथं लभत इत्याह।

पदपाठ : इन्द्राय । गावः । आशिरम् । आ । शिरम् । दुदुह्रे । वज्रिणे । मधु । यत् । सीम् । उपह्वरे । उप । ह्वरे । विदत्॥

पदार्थ : (वज्रिणे) वीर्यवते। [वीर्यं वै वज्रः। श० ७।३।१।१९।] (इन्द्राय) जीवात्मने (गावः) मनोबुद्धिसहिता इन्द्रियरूपा धेनवः (मधु) मधुरम् (आशिरम्) ज्ञानरूपं दुग्धम् (दुदुह्रे) दुहन्ति। [इरयो रे। अ० ६।४।७६ इति इरे इत्यस्य रे आदेशः।] (यत्) ज्ञानदुग्धम् स इन्द्रो जीवात्मा (सीम्) सर्वतः (उपह्वरे) अन्तिके। [‘रहोऽन्तिकमुपह्वरे’ इत्यमरः ३।३।१८३।] (विदत्) प्राप्नोति ॥३॥

भावार्थ : परमात्मना जीवात्मने मनोबुद्धीन्द्रियरूपाणि सत्साधनानि प्रदत्तानि यैः स निखिलं ज्ञानमर्जयितुं शक्नोति ॥३॥

टिप्पणी:१. ऋ० ८।६९।६, अथ० २०।२२।६, ९२।३।