Donation Appeal
Choose Mantra
Samveda/1496

अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना। यूथे न निष्ठा वृषभो वि राजसि (खू)।। [धा. । उ । स्व. ।]॥१४९६

Veda : Samveda | Mantra No : 1496

In English:

Seer : tryaruNastraivRRiShNaH trasadasyuH paurukutsaH | Devta : pavamaanaH somaH | Metre : uurdhvaa bRRihatii | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : adha yadime pavamaana rodasii imaa cha vishvaa bhuvanaabhi majmanaa . yuuthe na niShThaa vRRiShabho vi raajasi.1496

Component Words :
adha . yat . imeiti . pavamaana . rodasiiiti . imaa . cha . vishvaa . bhuvanaa . abhi . majmanaa . yuuthe . na . niShThaa . niH . sthaaH . bRRiShabhaH . vi . raajasi.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : त्र्यरुणस्त्रैवृष्णः त्रसदस्युः पौरुकुत्सः | देवता : पवमानः सोमः | छन्द : ऊर्ध्वा बृहती | स्वर : मध्यमः

विषय : अगले मन्त्र में परमेश्वर की महिमा वर्णित है।

पदपाठ : अध । यत् । इमेइति । पवमान । रोदसीइति । इमा । च । विश्वा । भुवना । अभि । मज्मना । यूथे । न । निष्ठा । निः । स्थाः । बृषभः । वि । राजसि॥

पदार्थ : (अध) और, हे (पवमान) क्रियाशील परमात्मन् ! आप (यत्) जब (इमे रोदसी) इन द्युलोक और भूलोक को (इमा च) तथा इन (विश्वा भुवना) सब भुवनों को (मज्मना) बल से (अभि) अभिभूत करते हो, तब (यूथे न) जैसे गौओं के झुण्ड में (निष्ठाः) स्थित (वृषभा) साँड शोभा पाता है, वैसे ही आप (विराजसि) शोभते हो ॥३॥यहाँ उपमालङ्कार है ॥३॥

भावार्थ : जैसे गौओं के झुण्ड में वृषभ अपने महत्व के कारण पृथक् शोभा पाता है, वैसे ही ब्रह्माण्ड के लोक-लोकान्तरों के मध्य जगत्स्रष्टा परमेश्वर सर्वाधिक महिमा के कारण पृथक् भासित होता है ॥३॥


In Sanskrit:

ऋषि : त्र्यरुणस्त्रैवृष्णः त्रसदस्युः पौरुकुत्सः | देवता : पवमानः सोमः | छन्द : ऊर्ध्वा बृहती | स्वर : मध्यमः

विषय : अथ परमेश्वरस्य महिमानमाह।

पदपाठ : अध । यत् । इमेइति । पवमान । रोदसीइति । इमा । च । विश्वा । भुवना । अभि । मज्मना । यूथे । न । निष्ठा । निः । स्थाः । बृषभः । वि । राजसि॥

पदार्थ : (अध) अथ, हे (पवमान) गतिमय, क्रियाशील परमात्मन् ! [पवते गतिकर्मा। निघं० २।१४।] त्वम् (यत्) यदा (इमे रोदसी) एते द्यावापृथिव्यौ (इमा च) इमानि च (विश्वा भुवना) सर्वाणि भुवनानि (मज्मना) बलेन [मज्मन् इति बलनाम। निघं० २।९।] (अभि) अभिभवसि, तदा (यूथे न) यथा गोयूथे (निष्ठाः) निष्ठितः (वृषभा) वृषभः विराजति। [सुपां सुलुक्० अ० ७।१।३९ सोराकारादेशः।] तथा, त्वम् (वि राजसि) विशेषेण शोभसे ॥३॥अत्रोपमालङ्कारः ॥३॥

भावार्थ : यथा गोयूथे वृषभः महत्त्वेन पृथक् शोभते तथैव ब्रह्माण्डस्य लोकलोकान्तराणां मध्ये जगत्स्रष्टा परमेशः सर्वातिशायिना महिम्ना पृथग् भासते ॥३॥

टिप्पणी:१. ऋ० ९।११०।९, ‘यू॒थे न निः॒ष्ठा वृ॑ष॒भो वि ति॑ष्ठसे’ इति तृतीयः पादः।