Donation Appeal
Choose Mantra
Samveda/1498

विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ। सद्यो दाशुषे क्षरसि॥१४९८

Veda : Samveda | Mantra No : 1498

In English:

Seer : shunaH shepa aajiigartiH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : vibhaktaasi chitrabhaano sindhoruurmaa upaaka aa . sadyo daashuShe kSharasi.1498

Component Words :
vibhaktaa . vi . bhaktaa . asi . chitrabhaano . chitra . bhaano . sindhoH . uurmau . upaake . aa . sadyaH . sa . dyaH . daashuShe . kSharasi.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : शुनः शेप आजीगर्तिः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में फिर जगदीश्वर और आचार्य को कहा गया है।

पदपाठ : विभक्ता । वि । भक्ता । असि । चित्रभानो । चित्र । भानो । सिन्धोः । ऊर्मौ । उपाके । आ । सद्यः । स । द्यः । दाशुषे । क्षरसि॥

पदार्थ : प्रथम—परमात्मा के पक्ष में। हे (चित्रभानो) अद्भुत तेजवाले अग्नि नामक परमात्मन् ! आप (विभक्ता असि) अपने तेज को अन्य सूर्य आदि पदार्थों में बाँटनेवाले हो। आप (सिन्धोः) समुद्र वा नदी की (उर्मौ) लहर में विद्यमान हो। आप (उपाके) सबके समीप (आ) विराजमान हो। आप (दाशुषे) आत्मसमर्पणकर्ता उपासक के लिए (सद्यः) शीघ्र ही (क्षरसि) आनन्द को चुआते हो ॥द्वितीय—आचार्य के पक्ष में। हे (चित्रभानो) अद्भुत विद्या-प्रकाश से पूर्ण विद्वान् आचार्य ! आप (विभक्ता असि) अन्यों में विद्या को बांटनेवाले हो। (सिन्धोः उर्मौ उपाके) नदी के लहरोंवाले प्रवाह के निकट (आ) गुरुकुल आश्रम की स्थापना करके निवास करते हो और वहाँ (सद्यः) जल्दी-जल्दी (दाशुषे) आत्मसमर्पक शिष्य के लिए (क्षरसि) विद्या को बरसाते हो ॥२॥यहाँ श्लेषालङ्कार है ॥२॥

भावार्थ : जैसे जगदीश्वर सब वस्तुएँ अपनी प्रजाओं में बाँटते हैं, वैसे ही गुरु लोग सब विद्याएँ अपने शिष्यों में बाँटें ॥२॥


In Sanskrit:

ऋषि : शुनः शेप आजीगर्तिः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनर्जगदीश्वरमाचार्यं च प्राह।

पदपाठ : विभक्ता । वि । भक्ता । असि । चित्रभानो । चित्र । भानो । सिन्धोः । ऊर्मौ । उपाके । आ । सद्यः । स । द्यः । दाशुषे । क्षरसि॥

पदार्थ : प्रथमः—परमात्मपरः। हे (चित्रभानो) अद्भुततेजस्क अग्ने परमात्मन् ! त्वम् (विभक्ता) असि स्वकीयस्य तेजसः अन्येषु सूर्यादिपदार्थेषु विभाजयिता असि। त्वम् (सिन्धोः) समुद्रस्य नद्याः वा (ऊर्मौ) तरङ्गे विद्यसे। (उपाके) सर्वेषां समीपे (आ) आगतोऽसि। [उपाके इति अन्तिकनाम। निघं० २।१६।] त्वम् (दाशुषे) आत्मसमर्पकाय उपासकाय (सद्यः) शीघ्रमेव (क्षरसि) आनन्दं स्रावयसि ॥द्वितीयः—आचार्यपरः। हे (चित्रभानो२) अद्भुतविद्याप्रकाशमय विद्वन् आचार्य ! त्वम् (विभक्ता असि) विद्यायाः अन्येषु विभाजयिता विद्यसे। (सिन्धोः ऊर्मौ उपाके) नद्याः ऊर्मिमयस्य प्रवाहस्य निकटे (आ) गुरुकुलाश्रमं संस्थाप्य आतिष्ठसि। तत्र च (सद्यः) शीघ्रम् (दाशुषे२) आत्मसमर्पकाय शिष्याय (क्षरसि) विद्यां वर्षसि ॥२॥४अत्र श्लेषालङ्कारः ॥२॥

भावार्थ : यथा जगदीश्वरः सर्वं वस्तुजातं स्वप्रजासु विभजति तथैव गुरवः सर्वा विद्याः शिष्येषु विभजेरन् ॥२॥

टिप्पणी:१. ऋ० १।२७।६।२. (चित्रभानो) चित्रा अद्भुता भानवो विज्ञानादिदीप्तयो यस्य विदुषस्तत्सम्बुद्धौ—इति ऋग्भाष्ये द०।३. (दाशुषे) विद्याग्रहणानुष्ठानं कृतवते मनुष्याय—इति ऋग्भाष्ये द०।४. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्वद्विषये व्याचख्यौ।