Donation Appeal
Choose Mantra
Samveda/1508

अजीजनो अमृत मर्त्याय अमृतस्य धर्मन्नमृतस्य चारुणः। सदासरो वाजमच्छा सनिष्यदत् (ले)।। [धा. । उ नास्ति । स्व. ।]॥१५०८

Veda : Samveda | Mantra No : 1508

In English:

Seer : tryaruNastraivRRiShNaH trasadasyuH paurukutsaH | Devta : pavamaanaH somaH | Metre : uurdhvaa bRRihatii | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : ajiijano amRRita martyaaya amRRitasya dharmannamRRitasya chaaruNaH . sadaasaro vaajamachChaa saniShyadat.1508

Component Words :
ajiijanaH . amRRita . a . mRRita . martyaaya . kam . RRitasya . dharman . amRRitasya . a . mRRitasya . chaaruNaH . sadaa . asaraH . vaajam . achCha . saniShyadat.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : त्र्यरुणस्त्रैवृष्णः त्रसदस्युः पौरुकुत्सः | देवता : पवमानः सोमः | छन्द : ऊर्ध्वा बृहती | स्वर : मध्यमः

विषय : अगले मन्त्र में फिर उसी विषय का वर्णन है।

पदपाठ : अजीजनः । अमृत । अ । मृत । मर्त्याय । कम् । ऋतस्य । धर्मन् । अमृतस्य । अ । मृतस्य । चारुणः । सदा । असरः । वाजम् । अच्छ । सनिष्यदत्॥

पदार्थ : हे (अमृत) अमर सोम जगदीश्वर ! आपने (मर्त्याय) मनुष्य ले लिए (ऋतस्य धर्मन्) जल वा सत्यनियम के धारणकर्ता आकाश में (चारुणः) कल्याणकारी, (अमृतस्य) अमृतमय बादल वा सूर्य के (कम्) सुखकारी जल वा प्रकाश को (अजीजनः) उत्पन्न किया है। साथ ही (वाजम् अच्छ) बल प्राप्त कराने के लिए (सनिष्यदत्) प्रवृत्त होते हुए आप (सदा) हमेशा (असरः) धार्मिक उपासकों को प्राप्त होते हो ॥३॥

भावार्थ : जगदीश्वर का हमारे प्रति कितना उपकार है कि वह हमारे लिए आकाश में जल बरसानेवाले बादल को और तेज के खजाने सूर्य को स्थापित करता है और वही सब विपदाओं तथा विघ्नों से मुकाबला करने के लिए हमें मनोबल भी देता है ॥३॥


In Sanskrit:

ऋषि : त्र्यरुणस्त्रैवृष्णः त्रसदस्युः पौरुकुत्सः | देवता : पवमानः सोमः | छन्द : ऊर्ध्वा बृहती | स्वर : मध्यमः

विषय : अथ पुनरपि तमेव विषयमाह।

पदपाठ : अजीजनः । अमृत । अ । मृत । मर्त्याय । कम् । ऋतस्य । धर्मन् । अमृतस्य । अ । मृतस्य । चारुणः । सदा । असरः । वाजम् । अच्छ । सनिष्यदत्॥

पदार्थ : हे (अमृत) अमर सोम जगदीश्वर ! त्वम् (मर्त्याय) मानवाय (ऋतस्य धर्मन्) उदकस्य सत्यनियमस्य वा धारके आकाशे। [ऋतमिति उदकनाम सत्यनाम च। निघं० १।१२, ३।१०।] (चारुणः) कल्याणकरस्य (अमृतस्य) अमृतमयस्य पर्जन्यस्य आदित्यस्य वा (कम्) सुखकरं जलं प्रकाशं वा (अजीजनः) जनितवानसि। अपि च (वाजम् अच्छ) बलं प्रापयितुम् (सनिष्यदत्) प्रस्यन्दमानः त्वम् (सदा) सदैव (असरः) धार्मिकान् उपासकान् प्राप्नोषि। [सनिष्यदत्, स्यन्दू प्रस्रवणे धातोः‘दाधर्तिदर्धर्ति०।’ अ० ७।४।६५ इत्यनेन यङ्लुकि अभ्यासस्य निक् धातुसकारस्य च षत्वं निपात्यते] ॥३॥

भावार्थ : जगदीश्वरस्यास्मान् प्रति कियानुपकारो यत् सोऽस्मभ्यं, गगने वृष्टिप्रदातारं पर्जन्यं तेजसां निधिं सूर्यं च स्थापयति स एव च सर्वा विपदो विघ्नांश्च प्रतिरोद्धुमस्मभ्यं मनोबलं प्रयच्छति ॥३॥

टिप्पणी:१. ऋ० ९।११०।४, ‘मर्त्याय कमृतस्य’ इत्यत्र ‘मर्त्ये॒ष्वाँ ऋ॒तस्य॒’ इति पाठः।