Donation Appeal
Choose Mantra
Samveda/1510

उपो हरीणां पतिं राधः पृञ्चन्तमब्रवम्। नूनश्रुधि स्तुवतो अश्व्यस्य॥१५१०

Veda : Samveda | Mantra No : 1510

In English:

Seer : vishvamanaa vaiyashvaH | Devta : indraH | Metre : uShNik | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : upo hariiNaa.m pati.m raadhaH pRRi~nchantamabravam . nuuna.m shrudhi stuvato ashvyasya.1510

Component Words :
upa . uu . hariiNaam . patim . raadhaH . pRRi~nchantam . avratam . nuunam . shrudhi . stuvataH . ashvayasya.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : विश्वमना वैयश्वः | देवता : इन्द्रः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अगले मन्त्र में जगदीश्वर की स्तुति है।

पदपाठ : उप । ऊ । हरीणाम् । पतिम् । राधः । पृञ्चन्तम् । अव्रतम् । नूनम् । श्रुधि । स्तुवतः । अश्वयस्य॥

पदार्थ : (हरीणाम्) आकर्षण के गुण से एक-दूसरे के साथ बँधे हुए सूर्य, भूमण्डल, मङ्गल, बुध, चन्द्र, नक्षत्र आदियों के अथवा ज्ञान और कर्म का आहरण करनेवाली ज्ञानेन्द्रियों और कर्मेन्द्रियों के (पतिम्) स्वामी, (राधः) ऐश्वर्य को (पृञ्चन्तम्) प्रदान करनेवाले इन्द्र परमात्मा के (उप) समीप होकर, मैं (अब्रवम्) स्तुतिवचन बोलता हूँ। हे इन्द्र परमात्मन् ! (स्तुवतः) स्तुति करनेवाले, (अश्व्यस्य) इन्द्रिय-रूपी घोड़ों को सन्मार्ग पर चलानेवाले मुझ उपासक के, उस प्रार्थना-वचन को, आप (नूनम्) अवश्य (श्रुधि) सुनो, पूर्ण करो ॥२॥

भावार्थ : आपस में आकर्षण-बल से बिना आधार के आकाश में स्थित लोक-लोकान्तरों का और शरीर में यथास्थान स्थित अङ्ग-प्रत्यङ्गों का एवं मन, बुद्धि, प्राण तथा इन्द्रियों का जो व्यवस्थापक है, उस परमात्मा की सब लोग जितेन्द्रिय होकर पुनः-पुनः भली-भाँति स्तुति करें ॥२॥


In Sanskrit:

ऋषि : विश्वमना वैयश्वः | देवता : इन्द्रः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अथेन्द्रं जगदीश्वरं स्तौति।

पदपाठ : उप । ऊ । हरीणाम् । पतिम् । राधः । पृञ्चन्तम् । अव्रतम् । नूनम् । श्रुधि । स्तुवतः । अश्वयस्य॥

पदार्थ : (हरीणाम्) आकर्षणगुणेन परस्परमाबद्धानां सूर्यभूमण्डलमङ्गलबुध- चन्द्रनक्षत्रादीनाम्, यद्वा ज्ञानकर्माहरणशीलानां ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां च (पतिम्) स्वामिनम्, (राधः) ऐश्वर्यम् (पृञ्चन्तम्) प्रयच्छन्तम् इन्द्रं परमात्मानम्। [पृची सम्पर्चने, अदादिः।] (उप) उपेत्य अहम् (अब्रवम् उ) स्तुतिवचनं ब्रवीमि। हे इन्द्र परमात्मन् ! (स्तुवतः) स्तुतिं कुर्वतः (अश्व्यस्य२) अश्वेषु इन्द्रियतुरङ्गमेषु साधुः अश्व्यः इन्द्रियाश्वानां सुमार्गे चालयिता तस्य उपासकस्य मम, तत्प्रार्थनावचनम् (नूनं) निश्चयेन (श्रुधि) शृणु, पूरयेत्यर्थः ॥२॥

भावार्थ : परस्परमाकर्षणबलेन निराधारं गगने स्थितानां लोकलोकान्तराणां देहे च यथास्थानं धृतानामङ्गप्रत्यङ्गानां मनोबुद्धिप्राणेन्द्रियाणां च यो व्यवस्थापयिता वर्तते तं परमात्मानं सर्वे जना जितेन्द्रिया भूत्वा भूयोभूयः संस्तुवन्तु ॥२॥

टिप्पणी:१. ऋ० ८।२४।१४।२. अश्व्यस्य अश्वो नामर्षिरश्वशब्देनोच्यते, तस्य पुत्रस्य—इति सा०।