Donation Appeal
Choose Mantra
Samveda/1513

देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम्। उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते॥१५१३

Veda : Samveda | Mantra No : 1513

In English:

Seer : vasiShTho maitraavaruNiH | Devta : agniH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : devo vo draviNodaaH puurNaa.m vivaShTvaasicham . udvaa si~nchadhvamupa vaa pRRiNadhvamaadidvo deva ohate.1513

Component Words :
devaH . vaH . draviNodaaH . draviNaH . daaH . puurNaam . vivaShTu . aasicham . aa . sicham . ut . vaa . si~nchadhvam . upa . vaa . pRRiNadhvam . aat . it . vaH . devaH . ohate.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : अग्निः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में ५५ क्रमाङ्क पर परमेश्वर की उपासना के विषय में की जा चुकी है। यहाँ अग्निहोत्र का विषय कहते हैं।

पदपाठ : देवः । वः । द्रविणोदाः । द्रविणः । दाः । पूर्णाम् । विवष्टु । आसिचम् । आ । सिचम् । उत् । वा । सिञ्चध्वम् । उप । वा । पृणध्वम् । आत् । इत् । वः । देवः । ओहते॥

पदार्थ : हे मनुष्यो ! (द्रविणोदाः) आरोग्यरूप धन वा बल देनेवाला, (देवः) प्रकाश से परिपूर्ण और प्रकाश देनेवाला यज्ञाग्नि (वः) तुम्हारी (पूर्णाम्) केसर, कस्तूरी आदि से मिश्रित घी से पूर्ण, (आसिचम्) सींचनेवाली सुव्रा को (विवष्टु) ग्रहण करे। तुम (उत्सिञ्चध्वं वा) सुगन्धित द्रव्यों से मिश्रित घृत की आहुतियों से उस अग्नि को सींचो, (उपपृणध्वं वा) और आहुति देने से खाली हुई स्रुवा को फिर घृत से भरो। (आत् इत्) तदनन्तर ही (देवः) प्रदीप्त यज्ञाग्नि (वः) तुम अग्निहोत्रियों को (ओहते) यज्ञ के लाभ प्राप्त करायेगा ॥१॥

भावार्थ : बारम्बार आहुति देने से यज्ञाग्नि आरोग्य, दीप्ति आदि लाभों से याज्ञिकों का उपकार करता हुआ परमेश्वर की उपासना में भी सहायक होता है ॥१॥


In Sanskrit:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : अग्निः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ५५ क्रमाङ्के परमेश्वरोपासनाविषये व्याख्याता। अत्राग्निहोत्रविषय उच्यते।

पदपाठ : देवः । वः । द्रविणोदाः । द्रविणः । दाः । पूर्णाम् । विवष्टु । आसिचम् । आ । सिचम् । उत् । वा । सिञ्चध्वम् । उप । वा । पृणध्वम् । आत् । इत् । वः । देवः । ओहते॥

पदार्थ : हे मानवाः ! (द्रविणोदाः) द्रविणः आरोग्यधनं बलं वा तस्य दाता, (देवः) प्रकाशपूर्णः प्रकाशकश्च यज्ञाग्निः (वः) युष्माकम् (पूर्णाम्) केसरकस्तूर्यादिमिश्रितेन घृतेन परिपूर्णाम् (आसिचम्) आसेक्त्रीं स्रुचम् (विवष्टु) गृह्णीयात्। यूयम् (उत्सिञ्चध्वं वा) सुगन्धिद्रव्यमिश्रित- घृताहुतिभिः तं यज्ञाग्निं स्नपयत च, (उपपृणध्वं च) रिक्तीभूतां स्रुचं पुनर्घृतैः पूरयत च। [वा शब्दः समुच्चये। ‘अथापि समुच्चये भवति (१।५)’ इति निरुक्तप्रामाण्यात्।] (आत् इत्) तदनन्तरमेव (देवः) दीप्तो यज्ञाग्निः (वः) युष्मान् अग्निहोत्रिणः (ओहते) यज्ञलाभान् वहति प्रापयति। [वह प्रापणे, धातोश्छान्दसं सम्प्रसारणम्] ॥१॥२

भावार्थ : पुनः पुनराहुतिप्रदानेन यज्ञाग्निरारोग्यदीप्त्यादिभिर्लाभैर्याज्ञिकानुप- कुर्वन् परमेश्वरोपासनायामपि सहायको भवति ॥१॥

टिप्पणी:१. ऋ० ७।१६।११, ‘वि॑वष्ट्या॒सिच॑म्’ इति भेदः। साम० ५५।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्वत्पक्षे व्याचष्टे।