Donation Appeal
Choose Mantra
Samveda/1527

अग्नि हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु। तेन जेष्म धनंधनम्॥१५२७

Veda : Samveda | Mantra No : 1527

In English:

Seer : keturaagneyaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : agni.m hinvantu no dhiyaH saptimaashumivaajiShu . tena jeShma dhana.mdhanam.1527

Component Words :
agnim . hinvantu . naH . dhiyaH . saptim . aashum . iva . aajiShu . tena . jeShma . dhanandhanam . dhanam . dhanam. .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : केतुराग्नेयः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम मन्त्र में परमात्मा और राजा का विषय है।

पदपाठ : अग्निम् । हिन्वन्तु । नः । धियः । सप्तिम् । आशुम् । इव । आजिषु । तेन । जेष्म । धनन्धनम् । धनम् । धनम्॥ ।

पदार्थ : (नः) हमारी (धियः) ध्यान-क्रियाएँ वा बुद्धियाँ (अग्निम्) अग्रनायक परमात्मा वा राजा को (हिन्वन्तु) प्रेरित करें, (आजिषु) युद्धों में (आशुं सप्तिम् इव) जैसे वेगवान् घोड़े को प्रेरित करते हैं। (तेन) उस परमात्मा वा राजा के द्वारा (धनं धनम्) प्रत्येक आध्यात्मिक वा भौतिक ऐश्वर्य को, हम (जेष्म) जीत लेवें ॥१॥यहाँ उपमालङ्कार है ॥१॥

भावार्थ : दिव्य सम्पदाओं और भौतिक सम्पदाओं की प्राप्ति के लिए परमेश्वर और राजा परम सहायक होते हैं ॥१॥


In Sanskrit:

ऋषि : केतुराग्नेयः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्रादौ परमात्मनृपत्योर्विषय उच्यते।

पदपाठ : अग्निम् । हिन्वन्तु । नः । धियः । सप्तिम् । आशुम् । इव । आजिषु । तेन । जेष्म । धनन्धनम् । धनम् । धनम्॥ ।

पदार्थ : (नः) अस्माकम् (धियः) ध्यानक्रियाः बुद्धयो वा (अग्निम्) अग्रनायकं परमात्मानं नृपतिं वा (हिन्वन्तु) प्रेरयन्तु। कथमिव ? (आजिषु) युद्धेषु (आशुं सप्तिम् इव) वेगवन्तम् अश्वं यथा प्रेरयन्ति तद्वत्। (तेन) परमात्मना नृपतिना वा (धनं धनम्) प्रत्येकम् आध्यात्मिकं भौतिकं वा ऐश्वर्यम्, वयम् (जेष्म) जयेम। [जि जये, लिङर्थे लुङ्। अडभावो वृद्ध्यभावश्च छान्दसः] ॥१॥अत्रोपमालङ्कारः ॥१॥

भावार्थ : दिव्यसम्पदां भौतिकसम्पदां च प्राप्तये परमेश्वरो नृपतिश्च परमसहायकौ जायेते ॥१॥

टिप्पणी:१. ऋ० १०।१५६।१।