Donation Appeal
Choose Mantra
Samveda/1537

यजा नो मित्रावरुणा यजा देवा ऋतं बृहत्। अग्ने यक्षि स्वं दमम् (रु)।। [धा. । उ नास्ति । स्व. ।]॥१५३७

Veda : Samveda | Mantra No : 1537

In English:

Seer : gotamo raahuugaNaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : yajaa no mitraavaruNaa yajaa devaa.m RRita.m bRRihat . agne yakShi sva.m damam.1537

Component Words :
yaja . naH . mitraa . mi . traa . varuNaa . yaja . devaan . RRitam . bRRihat . agne . yakShi . svam . damam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : गोतमो राहूगणः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में परमात्मा से प्रार्थना करते हैं।

पदपाठ : यज । नः । मित्रा । मि । त्रा । वरुणा । यज । देवान् । ऋतम् । बृहत् । अग्ने । यक्षि । स्वम् । दमम्॥

पदार्थ : हे (अग्ने) जगन्नियन्ता परमेश्वर ! आप (नः) हमारे लिए (मित्रावरुणा) मैत्री का गुण और दोषनिवारण का गुण (यज) प्रदान करो। (देवान्) अन्य दिव्य गुणों को (बृहत् ऋतम्) और महान् सत्य को (यज) प्रदान करो। साथ ही (स्वं दमम्) अपने दमन करने के गुण को भी (यक्षि) प्रदान करो ॥३॥

भावार्थ : जो परमेश्वर सब गुणों की निधि है, वह हमें भी दिव्य गुण प्रदान करे ॥३॥


In Sanskrit:

ऋषि : गोतमो राहूगणः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमात्मानं प्रार्थयते।

पदपाठ : यज । नः । मित्रा । मि । त्रा । वरुणा । यज । देवान् । ऋतम् । बृहत् । अग्ने । यक्षि । स्वम् । दमम्॥

पदार्थ : हे (अग्ने) जगन्नियन्तः परमेश ! त्वम् (नः) अस्मभ्यम् (मित्रावरुणा) मित्रावरुणौ, मित्रं मैत्रीगुणं वरुणं दोषनिवारकं गुणं च (यज) प्रदेहि। (देवान्) अन्यान् दिव्यान् गुणान् (बृहत् ऋतम्) महत् सत्यञ्च (यज) प्रदेहि। अपि च (स्वं दमम्) स्वकीयं दमनगुणमपि (यक्षि) प्रदेहि ॥३॥२

भावार्थ : यः परमेश्वरः सर्वेषां गुणानामाकरोऽस्ति सोऽस्मभ्यमपि दिव्यान् गुणान् प्रयच्छेत् ॥३॥

टिप्पणी:१. ऋ० १।७५।५, य० ३३।३।२. दयानन्दर्षिणा ऋग्भाष्ये यजुर्भाष्ये च मन्त्रोऽयं विद्वत्पक्षे व्याख्यातः।