Donation Appeal
Choose Mantra
Samveda/1541

उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः। अग्ने शुक्रास ईरते॥१५४१

Veda : Samveda | Mantra No : 1541

In English:

Seer : viruupa aa~NgirasaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : utte bRRihanto archayaH samidhaanasya diidivaH . agne shukraasa iirate.1541

Component Words :
ut . te . bRRihantaH . archavaH . samidhaanasya . sam . idhaanasya . diidivaH . agne . shukraasaH . iirate. .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : विरूप आङ्गिरसः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम मन्त्र में परमात्मा का तेज वर्णित करते हैं।

पदपाठ : उत् । ते । बृहन्तः । अर्चवः । समिधानस्य । सम् । इधानस्य । दीदिवः । अग्ने । शुक्रासः । ईरते॥ ।

पदार्थ : हे (दीदिवः) सत्य के प्रकाशक, (अग्ने) विज्ञानवान् जगन्नायक परमात्मन् ! (समिधानस्य) देदीप्यमान (ते) आपकी (बृहन्तः) महान्, (शुक्रासः) पवित्र (अर्चयः) दीप्तियाँ (उदीरते) उठ रही हैं ॥१॥

भावार्थ : जब उपासक परमात्मा में तन्मय हो जाता है, तब भौतिक अग्नि की ज्वालाओं के समान उसका तेजस्वी रूप उसके सामने प्रकट हो जाता है ॥१॥


In Sanskrit:

ऋषि : विरूप आङ्गिरसः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्रादौ परमात्मनस्तेजो वर्णयति।

पदपाठ : उत् । ते । बृहन्तः । अर्चवः । समिधानस्य । सम् । इधानस्य । दीदिवः । अग्ने । शुक्रासः । ईरते॥ ।

पदार्थ : हे (दीदिवः२) सत्यप्रकाशक (अग्ने) विज्ञानवन् जगन्नेतः परमात्मन् ! (समिधानस्य) सम्यग् दीप्यमानस्य (ते) तव (बृहन्तः) महान्तः (शुक्रासः) पवित्राः (अर्चयः) प्रभाः (उदीरते) उद्गच्छन्ति ॥१॥

भावार्थ : यदोपासकः परमात्मनि तन्मयो जायते तदा भौतिकाग्नेर्ज्वाला इव तस्य तेजोमयं रूपं तस्य पुरत आविर्भवति ॥१॥

टिप्पणी:१. ऋ० ८।४४।४।२. अत्र दिवु धातोः ‘छन्दसि लिट्’ अ० ३।२।१०५ इति लिट्, ‘क्वसुश्च’ अ० ३।२।१०७ इति लिटः स्थाने क्वसुः, ‘छन्दस्युभयथा’ अ० ३।४।११७ इति लिडादेशस्य क्वसोः सार्वधातुकत्वादिडभावः, ‘तुजादीनां दीर्घोऽभ्यासस्य’ अ० ६।१।७ इत्यभ्यासदीर्घः, ‘मतुवसो रु सम्बुद्धौ छन्दसि’ अ० ८।३।१ इति रुरादेशश्च—इति य० ३।२६ भाष्ये द०।