Donation Appeal
Choose Mantra
Samveda/1549

कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम्। वराय देव मन्यवे॥१५४९

Veda : Samveda | Mantra No : 1549

In English:

Seer : ushanaa kaavyaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : kayaa te agne a~Ngira uurjo napaadupastutim . varaaya deva manyave.1549

Component Words :
kayaa . te . agne . a~NgiraH . uurjaH . napaat . upastutim . upa . stutim . varaaya . deva . manyave.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : उशना काव्यः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम मन्त्र में परमात्मा की स्तुति के विषय में प्रश्न उठाया गया है।

पदपाठ : कया । ते । अग्ने । अङ्गिरः । ऊर्जः । नपात् । उपस्तुतिम् । उप । स्तुतिम् । वराय । देव । मन्यवे॥

पदार्थ : हे (अङ्गिरः) प्राणप्रिय, (ऊर्जः नपात्) बल और प्राणशक्ति को न गिरने देनेवाले, (देव) प्रकाशक (अग्ने) जगन्नायक परमेश्वर! (वराय) वरणीय, श्रेष्ठ (मन्यवे) मनन करने योग्य वा तेजस्वी (ते) आपके लिए (कया) किस रीति से, हम (उपस्तुतिम्) स्तोत्र को करें ? यह प्रश्न है। इसका उत्तर है कि वेदोक्त रीति से ही स्तुति करनी चाहिए ॥१॥

भावार्थ : सच्चिदानन्दस्वरूप, निराकार, सर्वशक्तिमान्, न्यायकारी, दयालु, अजन्मा, अनन्त, निर्विकार, अनादि, अनुपम, सर्वाधार, सर्वेश्वर, सर्वव्यापक, सर्वान्तर्यामी, अजर, अमर, अभय, नित्य, पवित्र, सृष्टिकर्त्ता परमेश्वर की स्तुति वैदिक पद्धति से ही करनी चाहिए, न कि साकार मूर्तिपूजा के प्रकार से ॥१॥


In Sanskrit:

ऋषि : उशना काव्यः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्रादौ परमात्मस्तुतिविषये प्रश्नमुत्थापयति।

पदपाठ : कया । ते । अग्ने । अङ्गिरः । ऊर्जः । नपात् । उपस्तुतिम् । उप । स्तुतिम् । वराय । देव । मन्यवे॥

पदार्थ : हे (अङ्गिरः) प्राणप्रिय, (ऊर्जः नपात्) बलस्य प्राणशक्तेश्च न पातयितः, (देव) प्रकाशक (अग्ने) जगन्नायक परमेश ! (वराय) वरणीयाय, श्रेष्ठाय (मन्यवे) मननीयाय तेजस्विने वा। [मन्यतेः ‘यजिमनिशुन्धिदसिजनिभ्यो युच्।’ उ० ३।२० इति युच्। ‘मन्युः मन्यतेर्दीप्तिकर्मणः’ इति निरुक्तम्। १०।२९।] (ते) तुभ्यम् (कया) कया रीत्या, वयम् (उपस्तुतिम्) स्तोत्रम्,कुर्याम इति प्रश्नः। तस्योत्तरं यद् वैदिक्या रीत्यैव स्तुतिः कर्तव्येति ॥१॥

भावार्थ : सच्चिदानन्दस्वरूपस्य निराकारस्य सर्वशक्तिमतो न्यायकारिणो दयालोरजन्मनोऽनन्तस्य निर्विकारस्यानादेरनुपमस्य सर्वाधारस्य सर्वेश्वरस्य सर्वव्यापकस्य सर्वान्तर्यामिनोऽजरामराभयनित्यपवित्रस्य सृष्टिकर्तुः परमेशस्य स्तुतिर्वैदिक्या पद्धत्यैव कर्तव्या न साकारमूर्तिपूजनादिप्रकारेण ॥१॥

टिप्पणी:१. ऋ० ८।८४।४।