Donation Appeal
Choose Mantra
Samveda/1551

अधा त्व हि नस्करो विश्वा अस्मभ्य सुक्षितीः। वाजद्रविणसो गिरः (ट)।। [धा. । उ । स्व. ।]॥१५५१

Veda : Samveda | Mantra No : 1551

In English:

Seer : ushanaa kaavyaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : adhaa tva hi naskaro vishvaa asmabhya.m sukShitiiH . vaajadraviNaso giraH.1551

Component Words :
adha . tvam . hi . naH . karaH . vishvaaH . asmabhyam . sukShitiiH . su . kShitiiH . vaajadraviNasaH . vaaja . draviNasaH . giraH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : उशना काव्यः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में परमात्मा से प्रार्थना है।

पदपाठ : अध । त्वम् । हि । नः । करः । विश्वाः । अस्मभ्यम् । सुक्षितीः । सु । क्षितीः । वाजद्रविणसः । वाज । द्रविणसः । गिरः॥

पदार्थ : हे अग्ने ! हे विश्वनायक जगदीश ! (अध) अब (त्वं हि) आप (नः) हमारी (विश्वाः गिरः) सब वाणियों को (अस्मभ्यम्) हमारे लिए (सुक्षितीः) उत्तम निवास देनेवाली और (वाजद्रविणसः) बल रूप धन से युक्त अर्थात् बलवती (करः) कर दो ॥३॥

भावार्थ : श्रद्धा के साथ परमात्मा की उपासना करने से ऐसा वाणी का बल पाया जा सकता है, जो श्रोताओं के मन पर प्रभाव उत्पन्न करे ॥३॥


In Sanskrit:

ऋषि : उशना काव्यः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमात्मानं प्रार्थयते।

पदपाठ : अध । त्वम् । हि । नः । करः । विश्वाः । अस्मभ्यम् । सुक्षितीः । सु । क्षितीः । वाजद्रविणसः । वाज । द्रविणसः । गिरः॥

पदार्थ : हे अग्ने ! हे विश्वनायक जगदीश ! (अध) अथ (त्वं हि) त्वं किल (नः) अस्माकम् (विश्वाः) गिरः सर्वाः वाचः (अस्मभ्यम्) अस्मदर्थम् (सुक्षितीः) सुनिवासप्रदाः, (वाजद्रविणसः) वाजो बलमेव द्रविणः धनं यासां ताश्च (करः) कुरु [करः इति करोतेर्लेटि मध्यमैकवचने रूपम्] ॥३॥

भावार्थ : श्रद्धया परमात्मोपासनेन तादृशं वाग्बलं प्राप्तुं शक्यते यच्छ्रोतॄणां मनसि प्रभावं जनयेत् ॥३॥

टिप्पणी:१. ऋ० ८।८४।६।