Donation Appeal
Choose Mantra
Samveda/1562

स इधानो वसुष्कविरग्निरीडेन्यो गिरा। रेवदस्मभ्यं पुर्वणीक दीदिहि॥१५६२

Veda : Samveda | Mantra No : 1562

In English:

Seer : gotamo raahuugaNaH | Devta : agniH | Metre : uShNik | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : sa idhaano vasuShkaviragniriiDenyo giraa . revadasmabhya.m purvaNiika diidihi.1562

Component Words :
saH . iidhaanaH . vasuH . kaviH . agniH . iiDenyaH . giraa . revat . asmabhyam . puurvaNiika . puru . aniika . diidihi.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : गोतमो राहूगणः | देवता : अग्निः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अगले मन्त्र में परमात्मा, आचार्य और राजा से प्रार्थना करते हैं।

पदपाठ : सः । ईधानः । वसुः । कविः । अग्निः । ईडेन्यः । गिरा । रेवत् । अस्मभ्यम् । पूर्वणीक । पुरु । अनीक । दीदिहि॥

पदार्थ : हे (पुर्वणीक) बहुत-सी सेनावाले परमात्मन्, आचार्य वा राजन् ! (इधानः) प्रकाश देते हुए, (वसुः) निवास-प्रदाता, (कविः) मेधावी और क्रान्तद्रष्टा, (गिरा ईडेन्यः) वाणी से स्तुति करने योग्य (अग्निः) उन्नति करानेवाले (सः) वे आप (अस्मभ्यम्) हम उपासकों, शिष्यों वा प्रजाजनों के लिए (रेवत्) शोभा के साथ (दीदिहि) चमको ॥२॥

भावार्थ : परमात्मा और आचार्य सद्गुणों की सेना से और राजा योद्धाओं की सेना से बढ़ता है और अपने उपासकों, शिष्यों और प्रजाजनों को बढ़ाता है ॥२॥


In Sanskrit:

ऋषि : गोतमो राहूगणः | देवता : अग्निः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अथ परमात्माऽऽचार्यो नृपतिश्च प्रार्थ्यते।

पदपाठ : सः । ईधानः । वसुः । कविः । अग्निः । ईडेन्यः । गिरा । रेवत् । अस्मभ्यम् । पूर्वणीक । पुरु । अनीक । दीदिहि॥

पदार्थ : हे (पुर्वणीक) पुरु बहु अनीकं सैन्यं यस्य तथाविध परमात्मन् आचार्य नृपते वा ! (इधानः) प्रकाशयन्, (वसुः) निवासयिता, (कविः) मेधावी क्रान्तद्रष्टा वा, (गिरा ईडेन्यः) वाचा स्तुत्यः (अग्निः) उन्नायकः (सः) असौ त्वम् (अस्मभ्यम्) उपासकेभ्यः शिष्येभ्यः प्रजाजनेभ्यो वा (रेवत्) श्रीयुक्तं यथा स्यात् तथा। [‘रयेर्मतौ बहुलम्’ वा० ६।१।३७ इति सम्प्रसारणे, पूर्वरूपे गुणे च सिध्यति।] (दीदिहि) प्रज्वल। [दीदयतिः ज्वलतिकर्मा। निघं० १।१६] ॥२॥२

भावार्थ : परमात्माऽऽचार्यश्च सद्गुणानां सैन्येन नृपतिश्च योद्धॄणां सैन्येन वर्धते निजानुपासकान् शिष्यान् प्रजाजनांश्च वर्धयति ॥२॥

टिप्पणी:१. ऋ० १।७९।५, य० १५।३६।२. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये यजुर्भाष्ये च विद्युदग्निदृष्टान्तेन विद्वद्विषये व्याख्यातवान्।