Donation Appeal
Choose Mantra
Samveda/1569

विभूषन्नग्न उभया अनु व्रता दूतो देवाना रजसी समीयसे। यत्ते धीति सुमतिमावृणीमहेऽध स्मा नस्त्रिवरूथः शिवो भव (या)।। [धा. । उ नास्ति । स्व. ।]॥१५६९

Veda : Samveda | Mantra No : 1569

In English:

Seer : bharadvaajo baarhaspatyo viitahavya aa~Ngiraso vaa | Devta : agniH | Metre : jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : vibhuuShannagna ubhayaa.m anu vrataa duuto devaanaa.m rajasii samiiyase . yatte dhiiti.m sumatimaavRRiNiimahe.adha sma nastrivaruuthaH shivo bhava.1569

Component Words :
vibhuuShan . vi . bhuuShana . agne . ubhagaan . anu . vrataa . duutaH . devaanaam . rajasiiiti . sam . iiyase . yat . te . dhiitim . sumatim . su . matim . aagRRiNimahe . aa . gRRiNiimahe . adha . sma . naH . trivaruthaH . tri . varuthaH . shivaH . bhava.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : भरद्वाजो बार्हस्पत्यो वीतहव्य आङ्गिरसो वा | देवता : अग्निः | छन्द : जगती | स्वर : निषादः

विषय : अगले मन्त्र में गुण-कर्म-वर्णनपूर्वक परमात्मा से प्रार्थना की गयी है।

पदपाठ : विभूषन् । वि । भूषन । अग्ने । उभगान् । अनु । व्रता । दूतः । देवानाम् । रजसीइति । सम् । ईयसे । यत् । ते । धीतिम् । सुमतिम् । सु । मतिम् । आगृणिमहे । आ । गृणीमहे । अध । स्म । नः । त्रिवरुथः । त्रि । वरुथः । शिवः । भव॥

पदार्थ : हे (अग्ने) जगत् के नायक, सर्वप्रकाशक परमात्मन् ! (उभयान्) पूर्वमन्त्रोक्त विद्वान् योगियों तथा सामान्य मनुष्यों दोनों को (विभूषन्) सद्गुण आदियों से अलङ्कृत करते हुए, (देवानाम्) विद्वानों को (दूतः) धर्म, अर्थ, काम, मोक्ष प्राप्त करानेवाले आप (व्रता अनु) अपने नियमों का अनुसरण करते हुए (रजसी) द्यावापृथिवी को (समीयसे) व्याप्त करते हो। (यत्) क्योंकि (ते) आपकी (धीतिम्) धारणा वा ध्यान को और (सुमतिम्) सुमति को (आ वृणीमहे) हम प्राप्त करते हैं, (अध) इसलिए (त्रिवरुथः) पृथिवी, अन्तरिक्ष, द्यौ, तीनों में घर के समान निवास करनेवाले अथवा आध्यात्मिक, आधिदैविक और आधिभौतिक तीनों दुःखो को दूर करनेवाले आप (नः) हमारे लिए (शिवः) मङ्गलकारी (भव स्म) होओ ॥३॥

भावार्थ : ध्यान किया गया परमेश्वर उपासकों को सुख-शान्ति देता है ॥३॥


In Sanskrit:

ऋषि : भरद्वाजो बार्हस्पत्यो वीतहव्य आङ्गिरसो वा | देवता : अग्निः | छन्द : जगती | स्वर : निषादः

विषय : अथ गुणकर्मवर्णनपूर्वकं परमात्मानं प्रार्थयते।

पदपाठ : विभूषन् । वि । भूषन । अग्ने । उभगान् । अनु । व्रता । दूतः । देवानाम् । रजसीइति । सम् । ईयसे । यत् । ते । धीतिम् । सुमतिम् । सु । मतिम् । आगृणिमहे । आ । गृणीमहे । अध । स्म । नः । त्रिवरुथः । त्रि । वरुथः । शिवः । भव॥

पदार्थ : हे (अग्ने) जगन्नेतः सर्वप्रकाशक परमात्मन् ! (उभयान्) द्रव्यान् पूर्वमन्त्रोक्तान्, देवान् मनुष्यान् योगिजनान् सामान्यजनांश्चेत्यर्थः (विभूषन्) सद्गुणादिभिरलङ्कुर्वन्, (देवानाम्) विदुषाम् दूतः धर्मार्थकाममोक्षान् दावयति प्रापयति यः सः त्वम्। [दु गतौ भ्वादिरत्र णिजन्तः।] (व्रता अनु) स्वकीयान् नियमान् अनुसरन् त्वं द्यावापृथिव्यौ (समीयसे) व्याप्नोषि। (यत्) यस्मात् (ते) तव (धीतिम्) धारणां ध्यानं वा, (सुमतिम्) शोभनां मतिम् (आवृणीमहे) वयं संभजामहे, (अध) तस्मात् (त्रिवरूथः) त्रयः पृथिव्यन्तरिक्षद्युलोकाः वरूथानि गृहाणि निवासस्थानानि यस्य सः सर्वव्यापकः इत्यर्थः। [वरूथमिति गृहनाम। निघं० ३।४।] यद्वा त्रयाणाम् आध्यात्मिकाधिदैविकाधिभौतिकदुःखानां वरूथः निवारकः त्वम्। [वृञ् वरणे स्वादिः, वृण् आवरणे चुरादिः ‘जॄवृञ्भ्यामूथन्’ उ० २।६ इति ऊथन् प्रत्ययः।] (नः) अस्मभ्यम् (शिवः) मङ्गलकरः (भव स्म) जायस्व ॥३॥२

भावार्थ : ध्यातः परमेश्वर उपासकानां सुखशान्तिप्रदो जायते ॥३॥

टिप्पणी:१. ऋ० ६।१५।९।२. ऋग्भाष्ये दयानन्दस्वामी मन्त्रमिमम् उपासित ईश्वरः किं करोतीति विषये व्याचख्यौ।