Donation Appeal
Choose Mantra
Samveda/1578

इन्द्राग्नी तविषाणि वासधस्थानि प्रयासि च। युवोरप्तूर्यहितम् (टा)।। [धा. । उ । स्व. ।]॥१५७८

Veda : Samveda | Mantra No : 1578

In English:

Seer : vishvaamitro gaathinaH | Devta : indraagnii | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : indraagnii taviShaaNii vaa.m sadhasthaani prayaa.m si cha . yuvoraptuurya.m hitam.1578

Component Words :
indraagnii . indra . agniiiti . taviShaaNi . vaam . sadhasthaani . sadha . sthaani . prathaasi . cha . yuvoH . aptuuryam . ap . tuuryam . hitam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : विश्वामित्रो गाथिनः | देवता : इन्द्राग्नी | छन्द : गायत्री | स्वर : षड्जः

विषय : आगे पुनः जीवात्मा-परमात्मा का ही विषय वर्णित है।

पदपाठ : इन्द्राग्नी । इन्द्र । अग्नीइति । तविषाणि । वाम् । सधस्थानि । सध । स्थानि । प्रथासि । च । युवोः । अप्तूर्यम् । अप् । तूर्यम् । हितम्॥

पदार्थ : हे (इन्द्राग्नी) जीवात्मन् और परमात्मन् ! (वाम्) तुम दोनों के (तविषाणि) बल (प्रयांसि च) और प्रयत्न (सधस्थानि) साथ-साथ होते हैं। (युवोः) तुम दोनों में (अप्तूर्यम्) कर्म के अनुष्ठान की शीघ्रता (हितम्) निहित है ॥४॥

भावार्थ : जीवात्मा और परमात्मा एक-दूसरे के साथी हैं। परमात्मा की मित्रता में जीव महान् उन्नति कर सकता है ॥४॥


In Sanskrit:

ऋषि : विश्वामित्रो गाथिनः | देवता : इन्द्राग्नी | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनरपि जीवात्मपरमात्मानौ वर्ण्येते।

पदपाठ : इन्द्राग्नी । इन्द्र । अग्नीइति । तविषाणि । वाम् । सधस्थानि । सध । स्थानि । प्रथासि । च । युवोः । अप्तूर्यम् । अप् । तूर्यम् । हितम्॥

पदार्थ : हे (इन्द्राग्नी) जीवात्मपरमात्मानौ ! (वाम्) युवयोः (तविषाणि) बलानि (प्रयांसि च) प्रयत्नाश्च। [प्रपूर्वः यसु प्रयत्ने, दिवादिः।] (सधस्थानि) सहस्थितानि भवन्ति। (युवोः) युवयोः (अप्तूर्यम्) कर्मानुष्ठाने त्वरितत्वम् (हितम्) निहितं वर्तते ॥४॥२

भावार्थ : जीवात्मा परमात्मा च परस्परं सहचरौ विद्येते। परमात्मनः सख्येन जीवो महतीमुन्नतिं कर्तुं पारयति ॥४॥

टिप्पणी:१. ऋ० ३।१२।८, साम० १६९५।२. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं वायुविद्युतोरिव सेनासेनाध्यक्षयोर्विषये व्याख्यातः।