Donation Appeal
Choose Mantra
Samveda/1612

स नो हरीणां पत इन्दो देवप्सरस्तमः। सखेव सख्ये नर्यो रुचे भव॥१६१२

Veda : Samveda | Mantra No : 1612

In English:

Seer : parvatanaaradau | Devta : pavamaanaH somaH | Metre : uShNik | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : sa no hariiNaa.m pata indo devapsarastamaH . sakheva sakhye naryo ruche bhava.1612

Component Words :
saH . naH . hariiNaam . pate . indo . devapsarastamaH . deva . psarastamaH . sakhaa . sa . khaa . iva . sakhye . sa . khye . naryaH . ruche . bhava.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : पर्वतनारदौ | देवता : पवमानः सोमः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अगले मन्त्र में जीवात्मा और परमात्मा से प्रार्थना करते हैं।

पदपाठ : सः । नः । हरीणाम् । पते । इन्दो । देवप्सरस्तमः । देव । प्सरस्तमः । सखा । स । खा । इव । सख्ये । स । ख्ये । नर्यः । रुचे । भव॥

पदार्थ : हे (हरीणां पते) इन्द्रियों के अथवा आकर्षणगुणयुक्त सूर्य, चन्द्र, भूममण्डल आदियों के स्वामिन्, (इन्दो) तेजस्वी जीवात्मन् वा परमात्मन् ! (देवप्सरस्तमः) देहस्थ, मन, बुद्धि आदि देवों को वा ब्रह्माण्डस्थ सूर्य, चन्द्र आदि देवों को अतिशय रूप देनेवाला, (नर्यः) मनुष्यों का हितकर्ता (सः) वह तू (नः) हमें (रुचे) तेज देने के लिए (भव) हो, (सख्ये) मित्र को (सखा इव) मित्र जैसे तेज देता है ॥२॥यहाँ उपमालङ्कार है ॥२॥

भावार्थ : जीवात्मा जैसे शरीर में स्थित सब मन, बुद्धि, प्राण आदियों को अपने-अपने कर्म में सञ्चालित करता हुआ और उन्हें शक्ति देता हुआ शरीर का सम्राट् होता है, वैसे ही परमेश्वर ब्रह्माण्ड में स्थित सूर्य, चाँद, नक्षत्र आदियों को सञ्चालित करता हुआ और उन्हें शक्ति देता हुआ ब्रह्माण्ड का सम्राट् होता है ॥२॥


In Sanskrit:

ऋषि : पर्वतनारदौ | देवता : पवमानः सोमः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अथ पुनरपि जीवात्मा परमात्मा च प्रार्थ्यते।

पदपाठ : सः । नः । हरीणाम् । पते । इन्दो । देवप्सरस्तमः । देव । प्सरस्तमः । सखा । स । खा । इव । सख्ये । स । ख्ये । नर्यः । रुचे । भव॥

पदार्थ : हे (हरीणां पते) इन्द्रियाणाम् आकर्षणगुणयुक्तानां सूर्यचन्द्रभूमण्डलादीनां वा स्वामिन्, (इन्दो) तेजस्विन् जीवात्मन् परमात्मन् वा ! (देवप्सरस्तमः) देवेषु मनोबुद्धीन्द्रियादिषु सूर्यचन्द्रादिषु वा प्सरो रूपं यस्य स देवप्सराः अतिशयेन देवप्सराः देवप्सरस्तमः, देहस्थेभ्यो ब्रह्माण्डस्थेभ्यो वा देवेभ्योऽतिशयेन तत्तच्छक्तिप्रदाता। [प्सरः इति रूपनाम। निघं० ३।७।] (नर्यः) नृभ्यो हितः (सः) असौ त्वम् (नः) अस्माकम् (रुचे) तेजसे (भव) जायस्व। कथमिव ? (सख्ये) सुहृदे (सखा इव) सुहृद् यथा तेजः प्रयच्छति तद्वत् ॥२॥अत्रोपमालङ्कारः ॥२॥

भावार्थ : जीवात्मा यथा शरीरस्थान् सर्वान् मनोबुद्धिप्राणादीन् स्वस्वकर्मणि सञ्चालयन् तेभ्यः शक्तिं च प्रयच्छन् देहस्य सम्राड् भवति तथा परमेश्वरो ब्रह्माण्डस्थान् सर्वान् सूर्यचन्द्रनक्षत्रादीन् सञ्चालयन् तेभ्यः शक्तिं च प्रयच्छन् ब्रह्माण्डस्य सम्राड् भवति ॥२॥

टिप्पणी:१. ऋ० ९।१०५।५।