Donation Appeal
Choose Mantra
Samveda/1614

अञ्जते व्यञ्जते समञ्जते क्रतु रिहन्ति मध्वाभ्यञ्जते। सिन्धोरुच्छ्वासे पतयन्तमुक्षण हिरण्यपावाः पशुमप्सु गृभ्णते॥१६१४

Veda : Samveda | Mantra No : 1614

In English:

Seer : atrirbhaumaH | Devta : pavamaanaH somaH | Metre : jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : a~njate vya~njate sama~njate kratu.m rihanti madhvaabhya~njate . sindhoru.achChvaase patayantamukShaNa.m hiraNyapaavaaH pashumapsu gRRibhNate.1614

Component Words :
a~njate . vi . a~njate . sama . a~njate . kratum . rihanti . madhvaa . abhi . a~njate . sindhoHuchChuuvaase . ut . shvaase . patayant . ukShaNam . hiraNyapaavaaH . hiraNya . paavaaH . pashum . apsu . gRRibhNate.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अत्रिर्भौमः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में ५६४ क्रमाङ्क पर की जा चुकी है। यहाँ भिन्न प्रकार से व्याख्या करते हैं।

पदपाठ : अञ्जते । वि । अञ्जते । सम । अञ्जते । क्रतुम् । रिहन्ति । मध्वा । अभि । अञ्जते । सिन्धोःउच्छूवासे । उत् । श्वासे । पतयन्त् । उक्षणम् । हिरण्यपावाः । हिरण्य । पावाः । पशुम् । अप्सु । गृभ्णते॥

पदार्थ : परमेश्वर के उपासक विद्वान् लोग (अञ्जते) स्वयं का मार्जन करते हैं, (व्यञ्जते) स्तुति-वाणियों को व्यक्त करते हैं, (समञ्जते) परमात्मा के साथ सङ्गम करते हैं, (क्रतुम्) श्रेष्ठ ज्ञान और श्रेष्ठ कर्म का (रिहन्ति) आस्वादन करते हैं, (मध्वा) मधुर ब्रह्मानन्द से (अभ्यञ्जते) अपने आत्मा में सद्गुणों का उबटन लगाते हैं, अर्थात् अपने आत्मा को संस्कृत करते हैं (सिन्धोः) रक्त के सिन्धु हृदय के (उच्छ्वासे) स्पन्दन में (पतयन्तम्) गति देते हुए, (उक्षणम्) बल को सींचनेवाले, (पशुम्) द्रष्टा जीवात्मा को (हिरण्यपावाः) ज्योति के रक्षक उपासक लोग (अप्सु) अपने कर्मों में (गृभ्णते) ग्रहण कर लेते हैं अर्थात् उसकी प्रेरणा के अनुसार कर्म करते हैं ॥१॥यहाँ एक कर्ता कारक के अनेक क्रियाओं से सम्बन्ध होने के कारण दीपक अलङ्कार है, जैसा कि साहित्यदर्पण में इसका लक्षण किया गया है— ‘अनेक क्रियाओं में एक कारक हो तो दीपक होता है। (सा० द० १०।४९)’ ‘ञ्जते’ के चार बाद पठित होने से वृत्त्यनुप्रास है ॥१॥

भावार्थ : शरीर में हृदय का स्पन्दन, धमनियों और शिराओं में रक्त का सञ्चार, फेफड़ों में रक्त का शोधन इत्यादि जो कुछ भी कार्य है, वह सब जीवात्मा के अधीन है और जीवात्मा भी परमात्मा के अधीन है ॥१॥


In Sanskrit:

ऋषि : अत्रिर्भौमः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ५६४ क्रमाङ्के व्याख्यातपूर्वा। अत्र प्रकारान्तरेण व्याख्यायते।

पदपाठ : अञ्जते । वि । अञ्जते । सम । अञ्जते । क्रतुम् । रिहन्ति । मध्वा । अभि । अञ्जते । सिन्धोःउच्छूवासे । उत् । श्वासे । पतयन्त् । उक्षणम् । हिरण्यपावाः । हिरण्य । पावाः । पशुम् । अप्सु । गृभ्णते॥

पदार्थ : परमेश्वरोपासका विद्वांसो जनाः (अञ्जते) स्वात्मानं म्रक्षन्ति मार्जयन्ति, (व्यञ्जते) स्तुतिवाचो व्यक्तीकुर्वन्ति, (समञ्जते) परमात्मना सह स्वात्मानं मेलयन्ति, (क्रतुम्) सज्ज्ञानं सत्कर्म च (रिहन्ति) आस्वादयन्ति, (मध्वा) मधुरेण ब्रह्मानन्देन (अभ्यञ्जते) स्वात्मनि सद्गुणानाम् (अभ्यङ्गं) कुर्वन्ति, स्वात्मानं संस्कुर्वन्तीत्यर्थः। (सिन्धोः) रक्तसमुद्रस्य हृदयस्य (उच्छ्वासे) स्पन्दने (पतयन्तम्) गतिं प्रयच्छन्तम् (उक्षणम्) बलस्य सेक्तारम् (पशुम्) द्रष्टारं जीवात्मानम् (हिरण्यपावाः) ज्योतिषो रक्षकाः उपासकाः (अप्सु) स्वकीयेषु कर्मसु (गृभ्णते) गृह्णन्ति, तत्प्रेरणानुसारं कर्माणि कुर्वन्तीत्यर्थः ॥१॥अत्रैकस्य कर्तृकारकस्यानेकक्रियाभिः सह सम्बन्धाद् दीपकालङ्कारः। ‘अथ कारकमेकं स्यादनेकासु क्रियासु चेत्’ सा० द० १०।४९ इति तल्लक्षणात्। ‘ञ्जते’ इत्यस्य चतुष्कृत्वः पठनाद् वृत्त्यनुप्रासः ॥१॥

भावार्थ : देहे हृदयस्पन्दनं धमनिषु शिरासु च रक्तसंचरणं फुप्फुसयो रक्तशोधनमित्यादि यत्किञ्चिदपि कार्यमस्ति तत् सर्वं जीवात्माधीनं, जीवात्मापि च परमात्माधीनः ॥१॥

टिप्पणी:१. ऋ० ९।८६।४३ ‘मधु॑ना॒भ्य॑ञ्जते’, ‘प॒शुमा॑सु’ इति भेदः। अथ० १८।३।१८ ऋषिः अथर्वा, देवता यमः, पाठः ऋग्वेदवत्। साम० ५६४।