Donation Appeal
Choose Mantra
Samveda/1618

यच्चिद्धि शश्वता तना देवंदेवं यजामहे। त्वे इद्धूयते हविः॥१६१८

Veda : Samveda | Mantra No : 1618

In English:

Seer : shunaH shepa aajiigartiH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : yachchiddhi shashvataa tanaa deva.mdeva.m yajaamahe . tve iddhuuyate haviH.1618

Component Words :
yat . chit . hi . shashvataa . tanaa . devanadevam . devam . devam . yajaamahe . tveiti . it . huuyate . haviH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : शुनः शेप आजीगर्तिः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में परमात्मा को समर्पण किया गया है।

पदपाठ : यत् । चित् । हि । शश्वता । तना । देवनदेवम् । देवम् । देवम् । यजामहे । त्वेइति । इत् । हूयते । हविः॥

पदार्थ : (यत् चित् हि) यद्यपि (शश्वता) प्रचुर (तना) धन से, हम (देवं देवम्) प्रत्येक विद्वान् का (यजामहे) सत्कार करते हैं, तो भी हे अग्ने ! हे जगन्नायक परमात्मन् ! वस्तुतः (हविः) समर्पणीय आत्मा, मन, बुद्धि आदि तथा सब कर्म (त्वे इत्) आपमें ही (हूयते) हमारे द्वारा समर्पित हैं ॥२॥

भावार्थ : यथोचित सत्कार माता, पिता, अतिथि, राजा, आचार्य,उपदेशक, वानप्रस्थी, संन्यासी आदि सभी का करना चाहिए, किन्तु जगत् के उत्पत्तिकर्ता, धारणकर्ता, संहारकर्ता आदि रूप में एक परमेश्वर की ही पूजा करनी योग्य है ॥२॥


In Sanskrit:

ऋषि : शुनः शेप आजीगर्तिः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमात्मनि समर्पणं कुरुते।

पदपाठ : यत् । चित् । हि । शश्वता । तना । देवनदेवम् । देवम् । देवम् । यजामहे । त्वेइति । इत् । हूयते । हविः॥

पदार्थ : (यत् चित् हि) यद्यपि (शश्वता) प्रचुरेण (तना) धनेन। [तना इति धननामसु पठितम्। निघं० २।१०। तनेन इति प्राप्ते ‘सुपां सुलुक्०’ अ० ७।१।३९ इति विभक्तेराकारादेशः।] वयम्, (देवं देवम्) विद्वांसम् विद्वांसम् (यजामहे) सत्कुर्मः, तथापि हे अग्ने जगन्नायक परमात्मन् ! वस्तुतः (हविः) होतव्यं समर्पणीयं वस्तु आत्ममनोबुद्ध्यादिकम् सर्वं कर्म च (त्वे इत्) त्वयि एव (हूयते) अस्माभिः समर्प्यते ॥२॥२

भावार्थ : यथोचितः सत्कारो मातापित्रतिथिनृपत्याचार्योपदेशकवानप्रस्थ- परिव्राजकादीनां सर्वेषामेव कर्तव्यः, किन्तु जगदुत्पादकधारकसंहारकादिरूपेणैकः परमेश्वर एव पूजनीयः ॥२॥

टिप्पणी:१. ऋ० १।२६।६।२. ऋग्भाष्ये दयानन्दस्वामी मन्त्रमिमं ‘होत्रादिभिरस्माभिः किं कर्तव्यम्’ इति विषये व्याचष्टे।