Donation Appeal
Choose Mantra
Samveda/1623

त्वं नश्चित्र ऊत्या वसो राधासि चोदय। अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः॥१६२३

Veda : Samveda | Mantra No : 1623

In English:

Seer : sha.myurbaarhaspatyaH | Devta : agniH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : tva.m nashchitra uutyaa vaso raadhaa.m si chodaya . asya raayastvamagne rathiirasi vidaa gaadha.m tuche tu naH.1623

Component Words :
tvam . naH . chitraH . uutyaa . vaso . raadhaasi . chodaya . asya . raayaH . tvam . agne . rathiiH . asi . vidaaH . gaadham . tuche . tu . naH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : शंयुर्बार्हस्पत्यः | देवता : अग्निः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में ४१ क्रमाङ्क पर हो चुकी है। यहाँ परमेश्वर और आचार्य से प्रार्थना करते हैं।

पदपाठ : त्वम् । नः । चित्रः । ऊत्या । वसो । राधासि । चोदय । अस्य । रायः । त्वम् । अग्ने । रथीः । असि । विदाः । गाधम् । तुचे । तु । नः॥

पदार्थ : हे (वसो) निवासक परमेश्वर वा आचार्य ! (चित्रः) अद्भुत गुणोंवाले (त्वम्) आप (ऊत्या) रक्षा के साथ (नः) हमारे लिए(राधांसि) विद्या-धन, सच्चरित्रता आदि के धन और आध्यात्मिक ऐश्वर्य (चोदय) प्रेरित करो। हे (अग्ने) विद्वान्, अग्रनायक, तेजस्वी परमेश्वर वा आचार्य ! (त्वम्) आप (अस्य) इस (रायः) विद्या, सदाचार आदि धन के (रथीः) स्वामी (असि) हो। इसलिए (नः) हमारी (तुचे) सन्तान के लिए (तु) शीघ्र ही(गाधम्) तलस्पर्शी पाण्डित्य (विदाः) प्राप्त कराओ ॥१॥

भावार्थ : जैसे जगदीश्वर सबके आत्मा में ज्ञान, सद्गुण आदि प्रेरित करता है, वैसे ही विद्वान् गुरुजन गृहस्थों को भली-भाँति उपदेश करें और उनके पुत्र, पौत्र आदियों को गुरुकुल में सब विद्याएँ पढ़ाकर विद्वान् तथा चरित्रवान् बनायें ॥२॥


In Sanskrit:

ऋषि : शंयुर्बार्हस्पत्यः | देवता : अग्निः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ४१ क्रमाङ्के व्याख्यातपूर्वा। अत्र परमेश्वर आचार्यश्च प्रार्थ्यते।

पदपाठ : त्वम् । नः । चित्रः । ऊत्या । वसो । राधासि । चोदय । अस्य । रायः । त्वम् । अग्ने । रथीः । असि । विदाः । गाधम् । तुचे । तु । नः॥

पदार्थ : हे (वसो) निवासक परमेश्वर आचार्य वा ! (चित्रः) अद्भुतगुणः (त्वम् ऊत्या) रक्षया सार्धम् (नः) अस्मभ्यम्(राधांसि) विद्याधनानि सच्चारित्र्यादिधनानि अध्यात्मैश्वर्याणि च (चोदय) प्रेरय। हे (अग्ने) विद्वन् अग्रनायक तेजस्विन् परमेश्वर आचार्य वा ! (त्वम् अस्य) एतस्य (रायः) विद्यासदाचारादिधनस्य (रथीः) स्वामी (असि) विद्यसे। अतः(नः) अस्माकम् (तुचे) अपत्याय (तु) क्षिप्रम् (गाधम्) तलस्पर्शि पाण्डित्यम् (विदाः) लम्भय ॥१॥२

भावार्थ : यथा जगदीश्वरः सर्वेषामात्मनि ज्ञानसद्गुणादिकं प्रेरयति तथैव विद्वांसो गुरुजना गृहस्थान्, सम्यगुपदिशन्तु, तेषां पुत्रपौत्रादींश्च गुरुकुले सर्वा विद्या अध्याप्य विदुषश्चरित्रवतश्च कुर्युः ॥१॥

टिप्पणी:१. ऋ० ६।४८।९, साम० ४१।२. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं विद्वांसोऽपत्यानि कथं शिक्षेरन्निति विषये व्याख्यातः।