Donation Appeal
Choose Mantra
Samveda/1632

तमस्य मर्जयामसि मदो य इन्द्रपातमः। यं गाव आसभिर्दधुः पुरा नूनं च सूरयः॥१६३२

Veda : Samveda | Mantra No : 1632

In English:

Seer : rebhasuunuu kaashyapau | Devta : pavamaanaH somaH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : tamasya marjayaamasi mado ya indrapaatamaH . ya.m gaava aasabhirdadhuH puraa nuuna.m cha suurayaH.1632

Component Words :
tam . asya . marjayaamasi . madaH . yaH . indrapaatamaH . indra . paatamaH . yam . gaavaH . aasabhiH . dadhuH . puraa . nRRinam . cha . suurayaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : रेभसूनू काश्यपौ | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अगले मन्त्र में उपासना का विषय कहते हैं।

पदपाठ : तम् । अस्य । मर्जयामसि । मदः । यः । इन्द्रपातमः । इन्द्र । पातमः । यम् । गावः । आसभिः । दधुः । पुरा । नृनम् । च । सूरयः॥

पदार्थ : (अस्य) इस स्तोता मनुष्य का (यः) जो (इन्द्रपातमः) परमेश्वर द्वारा अतिशय पान करने योग्य (मदः) हर्षदायक भक्ति-रस है, (तम्) उसे, हम (मर्जयामसि) शुद्ध करते हैं, (यम्) जिसे(पुरा नूनं च) पहले और आज भी (सूरयः) विद्वान् (गावः)स्तोता लोग (आसभिः) मुखों से (दधुः) प्रकट करते रहे हैं ॥२॥

भावार्थ : आडम्बर से रहित, निश्छल, शुद्ध उपासना ही जगदीश्वर को स्वीकार होती है ॥२॥


In Sanskrit:

ऋषि : रेभसूनू काश्यपौ | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अथोपासनाविषय उच्यते।

पदपाठ : तम् । अस्य । मर्जयामसि । मदः । यः । इन्द्रपातमः । इन्द्र । पातमः । यम् । गावः । आसभिः । दधुः । पुरा । नृनम् । च । सूरयः॥

पदार्थ : (अस्य) अस्य स्तोतुर्मनुष्यस्य (यः इन्द्रपातमः) इन्द्रेण परमेश्वरेण अतिशयेन पातव्यः (मदः) हर्षकरः भक्तिरसः अस्ति (तम् मर्जयामसि) शोधयामः, परिष्कुर्मः, (यम् पुरानूनं च) प्राक्काले अद्य चापि (सूरयः) विपश्चितः (गावः) स्तोतारः।[गौरिति स्तोतृनामसु पठितम्। निघं० ३।१६।] (आसभिः) मुखैः(दधुः) प्रकटयन्ति ॥२॥

भावार्थ : आडम्बररहिता निश्छला शुद्धैवोपासना जगदीश्वरस्य स्वीकृता भवति ॥२॥

टिप्पणी:१. ऋ० ९।९९।३।