Donation Appeal
Choose Mantra
Samveda/1657

पन्यंपन्यमित्सोतार आ धावत मद्याय। सोमं वीराय शूराय॥१६५७

Veda : Samveda | Mantra No : 1657

In English:

Seer : medhaatithi kaaNvaH priyamedhashchaa~NgirasaH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : panya.mpanyamitsotaara aa dhaavata madyaaya . soma.m viiraaya shuuraaya.1657

Component Words :
panya.mpanyam . panyam . panyam . it . sotaaraH . aa . dhaavata . madyaaya . somam . viiraaya . shuuraaya.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मेधातिथि काण्वः प्रियमेधश्चाङ्गिरसः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में १२३ क्रमाङ्क पर भक्तिरस के विषय में की जा चुकी है। यहाँ ज्ञानरस का विषय है।

पदपाठ : पन्यंपन्यम् । पन्यम् । पन्यम् । इत् । सोतारः । आ । धावत । मद्याय । सोमम् । वीराय । शूराय॥

पदार्थ : हे (सोतारः) ज्ञानरस को अभिषुत करनेवाले मनुष्यो ! तुम(मद्याय) आनन्दित किये जाने योग्य, (वीराय) काम-क्रोध आदि षड् रिपुओं को विशेषरूप से प्रकम्पित करनेवाले, (शूराय) शूरवीर जीवात्मा के लिए (पन्यम् पन्यम् इत्) प्रशंसनीय-प्रशंसनीय ही (सोमम्) अध्यात्म ज्ञान-रस को (आ धावत) पहुँचाओ ॥१॥

भावार्थ : मनुष्यों को चाहिए कि वे प्रशंसा-योग्य ही भौतिक तथा आध्यात्मिक ज्ञान का आत्मा में सञ्चय करें, जिससे अभ्युदय और निःश्रेयस के मार्ग को भली-भाँति पार कर सकें ॥१॥


In Sanskrit:

ऋषि : मेधातिथि काण्वः प्रियमेधश्चाङ्गिरसः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके १२३ क्रमाङ्के भक्तिरसविषये व्याख्याता। अत्र ज्ञानरसविषय उच्यते।

पदपाठ : पन्यंपन्यम् । पन्यम् । पन्यम् । इत् । सोतारः । आ । धावत । मद्याय । सोमम् । वीराय । शूराय॥

पदार्थ : हे (सोतारः) ज्ञानरसाभिषवकर्तारो मनुष्याः ! यूयम् (मद्याय) मादयितव्याय, (वीराय) कामक्रोधादीन् षड्रिपून् विशेषेण प्रकम्पयित्रे। [वीरो वीरयत्यमित्रान् वेतेर्वा स्याद् गतिकर्मणो वीरयतेर्वा। निरु० १।६।] (शूराय) बलिने जीवात्मने (पन्यं पन्यम् इत्) स्तुत्यं स्तुत्यम् एव (सोमम्) अध्यात्मं ज्ञानरसम्(आ धावत) आगमयत ॥१॥

भावार्थ : मनुष्यैः प्रशंसार्हमेव भौतिकमध्यात्मं च ज्ञानमात्मनि संचेतव्यं येन तेऽभ्युदयनिःश्रेयसमार्गं सम्यक् सन्तरेयुः ॥१॥

टिप्पणी:१. ऋ० ८।२।२५, साम० १२३।