Donation Appeal
Choose Mantra
Samveda/1665

स रेवा इव विश्पतिर्दैव्यः केतुः शृणोतु नः। उक्थ्रैरग्निर्बृहद्भानुः (ह)।। [धा. । उ नास्ति । स्व. ।]॥१६६५

Veda : Samveda | Mantra No : 1665

In English:

Seer : shunaH shepa aajiigartiH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : sa revaa iva vishpatirdaivyaH ketuH shRRiNotu naH . ukthairagnirbRRihadbhaanuH.1665

Component Words :
saH . revaan . iva . vishvapatiH . daivya . ketuH . shRRiNotu . naH . ukthaiH . agniH . vRRihadbhaanuH . bRRihat . bhaanuH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : शुनः शेप आजीगर्तिः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अब कैसा परमेश्वर क्या करे, यह कहते हैं।

पदपाठ : सः । रेवान् । इव । विश्वपतिः । दैव्य । केतुः । शृणोतु । नः । उक्थैः । अग्निः । वृहद्भानुः । बृहत् । भानुः॥

पदार्थ : (रेवान् इव) महाधनाढ्य के समान (विश्पतिः) प्रजाओं का पालनकर्त्ता, (दैव्यः) विद्वानों का हितकर्ता, (केतुः) ज्ञान देनेवाला, (बृहद्भानुः) महान् तेजवाला (सः) वह प्रसिद्ध (अग्निः) जगत् का नेता परमेश्वर (उक्थैः) स्तोत्रों के द्वारा (नः) हमें अर्थात् हमारे प्रार्थना-वचनों को (शृणोतु) सुने, पूर्ण करे ॥३॥यहाँ उपमालङ्कार है ॥३॥

भावार्थ : जैसे कोई प्रशस्त धनवाला मनुष्य प्रजाओं का पालन करता हुआ, विद्वानों को सम्मान देता हुआ, ज्ञान और तेजस्विता का प्रसार करता हुआ, याचकों के वचनों को सुनता हुआ सबका हित करता है, वैसे ही जगदीश्वर भी करता है। परन्तु इतनी विशेषता है कि परमेश्वर का वैसा करने में कोई स्वार्थ नहीं होता ॥३॥


In Sanskrit:

ऋषि : शुनः शेप आजीगर्तिः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ कीदृशः परमेश्वरः किं करोत्वित्याह।

पदपाठ : सः । रेवान् । इव । विश्वपतिः । दैव्य । केतुः । शृणोतु । नः । उक्थैः । अग्निः । वृहद्भानुः । बृहत् । भानुः॥

पदार्थ : (रेवान् इव) महाधनाढ्यः इव। [अत्र रैशब्दान्मतुप्। ‘रयेर्मतौ बहुलम्’। अ० ६।१।३७ इति वार्तिकेन सम्प्रसारणम्। ‘छन्दसीरः’ अ० ८।२।१५ इति वत्वम्।] (विश्पतिः) प्रजापालकः, (दैव्यः) देवानां विदुषां हितकरः, (केतुः) प्रज्ञापकः, (बृहद्भानुः) महातेजाः (सः) प्रसिद्धः (अग्निः) जगन्नेता परमेश्वरः (उक्थैः) स्तोत्रैः (नः) अस्मान्, अस्मत्प्रार्थनावचांसीत्यर्थः (शृणोतु) आकर्णयतु, पूरयत्विति भावः ॥३॥२अत्रोपमालङ्कारः ॥३॥

भावार्थ : यथा कश्चित् प्रशस्तधनो मनुष्यः प्रजाः पालयन् विदुषः संमानयन् ज्ञानं तेजस्वितां च प्रसारयन् याचकानां वचांसि शृण्वन् सर्वेषां हितं करोति तथैव जगदीश्वरोऽपि। परमेतावान् विशेषो यत् परमेश्वरस्य तथाकरणे कश्चित् स्वार्थो नास्ति ॥३॥

टिप्पणी:१. ऋ० १।२७।१२।२. ऋग्भाष्ये दयानन्दर्षिरपि मन्त्रमिमं जगदीश्वरविषये व्याचष्टे।