Donation Appeal
Choose Mantra
Samveda/1693

इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः। तद्वां चेति प्र वीकयम्॥१६९३

Veda : Samveda | Mantra No : 1693

In English:

Seer : vishvaamitraH praagaathaH | Devta : indraagnii | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : indraagnii rochanaa divaH pari vaajeShu bhuuShathaH . tadvaa.m cheti pra viiryam.1693

Component Words :
indraagnii . indra . agniiiti . rochanaa . divaH . pari . vaajeShu . bhuuShathaH . tat . vaam . cheti . pra . viiryam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : विश्वामित्रः प्रागाथः | देवता : इन्द्राग्नी | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम मन्त्र में आत्मा और मन का विषय कहा जा रहा है।

पदपाठ : इन्द्राग्नी । इन्द्र । अग्नीइति । रोचना । दिवः । परि । वाजेषु । भूषथः । तत् । वाम् । चेति । प्र । वीर्यम्॥

पदार्थ : हे (इन्द्राग्नी) आत्मा और मन ! (युवाम्) तुम दोनों (वाजेषु) देवासुरसङ्ग्रामों में (दिवः) प्रकाशक परमात्मा की (रोचना)ज्योति को (परि भूषथः) चारों ओर से प्राप्त करते हो। (तत्) वह प्रसिद्ध (वाम्) तुम दोनों का (वीर्यम्) बल (प्र चेति) सब के द्वारा प्रकृष्टरूप से जाना जाता है ॥१॥

भावार्थ : मनुष्य के आत्मा और मन को योग्य है कि आन्तरिक देवासुरसङ्ग्रामों में सब आसुरी भावों को पराजित करके परमात्मा की प्राप्ति के लक्ष्य तक पहुँचें ॥१॥


In Sanskrit:

ऋषि : विश्वामित्रः प्रागाथः | देवता : इन्द्राग्नी | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्रादावात्मनो मनसश्च विषय उच्यते।

पदपाठ : इन्द्राग्नी । इन्द्र । अग्नीइति । रोचना । दिवः । परि । वाजेषु । भूषथः । तत् । वाम् । चेति । प्र । वीर्यम्॥

पदार्थ : हे (इन्द्राग्नी) आत्ममनसी ! युवाम् (वाजेषु) देवासुरसंग्रामेषु(दिवः) प्रकाशकस्य परमात्मनः (रोचना) रोचनाम् दीप्तिम्(परि भूषथः) परिप्राप्नुथः। [भू प्राप्तौ, लेटि रूपम्। रोचना इत्यत्र‘सुपां सुलुक्०’ अ० ७।१।३९ इति द्वितीयैकवचनस्य लुक्।] (तत्) प्रसिद्धम् (वाम्) युवयोः (वीर्यम्) बलम् (प्र चेति) सर्वैः प्रकृष्टतया ज्ञायते ॥१॥२

भावार्थ : आभ्यन्तरे देवासुरसंग्रामे सर्वानासुरान् भावान् पराजित्य मनुष्यस्यात्मा मनश्च परमात्मप्राप्तिलक्ष्यं लब्धुमर्हतः ॥१॥

टिप्पणी:१. ऋ० ३।१२।९।२. ऋग्भाष्ये दयानन्दस्वामिना मन्त्रोऽयं वायुविद्युत्पक्षे सेना- सेनाध्यक्षपक्षे च व्याख्यातः।