Donation Appeal
Choose Mantra
Samveda/1695

इन्द्राग्नी तविषाणि वां (सधस्थानि प्रयासि च। युवोरप्तूर्यं हितम्)* (क)।। [धा. । उ । स्व. ।]॥१६९५

Veda : Samveda | Mantra No : 1695

In English:

Seer : vishvaamitraH praagaathaH | Devta : indraagnii | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : indraagnii taviShaaNi vaam sadhasthaani prayaa.Nsi cha . yuvoraptuurya.m hitam.1695

Component Words :
indraagnii . indra . agniiiti . taviShaaNi . vaam . sadhasthaani . sadha . sthaani . prayaasi . cha . yuvoH . aptuuryam . ap . tuuryam . hitam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : विश्वामित्रः प्रागाथः | देवता : इन्द्राग्नी | छन्द : गायत्री | स्वर : षड्जः

विषय : तृतीय ऋचा उत्तरार्चिक में १५७८ क्रमाङ्क पर जीवात्मा और परमात्मा के विषय में व्याख्यात की गयी थी। यहाँ आत्मा और मन का विषय कहते हैं।

पदपाठ : इन्द्राग्नी । इन्द्र । अग्नीइति । तविषाणि । वाम् । सधस्थानि । सध । स्थानि । प्रयासि । च । युवोः । अप्तूर्यम् । अप् । तूर्यम् । हितम्॥

पदार्थ : हे (इन्द्राग्नी) आत्मा और मन ! (वाम्) तुम दोनों के (तविषाणि) बल (प्रयांसि च) और प्रयत्न (सधस्थानि) साथ मिलकर होते हैं।(युवोः) तुम दोनों का (अप्तूर्यम्) कर्मों की शीघ्रता का गुण(हितम्) हितकर होता है ॥३॥

भावार्थ : मनुष्य का आत्मा और मन परस्पर मिलकर ही ज्ञान एकत्र करके, पुरुषार्थ करके बल तथा कर्मों में सिद्धि प्राप्त करते हैं ॥३॥


In Sanskrit:

ऋषि : विश्वामित्रः प्रागाथः | देवता : इन्द्राग्नी | छन्द : गायत्री | स्वर : षड्जः

विषय : तृतीया ऋगुत्तरार्चिके १५७८ क्रमाङ्के जीवात्मपरमात्मनोर्विषये व्याख्याता। अत्रात्ममनसोर्विषय उच्यते।

पदपाठ : इन्द्राग्नी । इन्द्र । अग्नीइति । तविषाणि । वाम् । सधस्थानि । सध । स्थानि । प्रयासि । च । युवोः । अप्तूर्यम् । अप् । तूर्यम् । हितम्॥

पदार्थ : हे (इन्द्राग्नी) आत्ममनसी ! (वाम्) युवयोः (तविषाणि)बलानि (प्रयांसि च) प्रयत्नाश्च (सधस्थानि) सहकृतानि भवन्ति। (युवोः) युवयोः (अप्तूर्यम्) कर्मणि त्वरितत्वम्(हितम्) हितकरं जायते ॥३॥२

भावार्थ : मनुष्यस्यात्मा मनश्च परस्परं मिलित्वैव ज्ञानं संचित्य पुरुषार्थं कृत्वा बलं कर्मसु सिद्धिं च प्राप्नुतः ॥३॥

टिप्पणी:१. ऋ० ३।१२।८, साम० १५७८।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं वायुविद्युतोरिव सेना-सेनाध्यक्षयोर्विषये व्याचष्टे।