Donation Appeal
Choose Mantra
Samveda/1698

य उग्रः सन्ननिष्टृतः स्थिरो रणाय सस्कृतः। यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत् (ही)।।॥१६९८

Veda : Samveda | Mantra No : 1698

In English:

Seer : medhyaatithiH kaaNvaH | Devta : indraH | Metre : bRRihatii | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : ya ugraH sannaniShTRRitaH sthiro raNaaya sa.m skRRitaH . yadi stoturmaghavaa shRRiNavaddhava.m nendro yoShatyaa gamat.1698

Component Words :
yaH . ugraH . san . aniShTRRitaH . a . niShTRRitaH . sthiraH . raNaaya . saskRRitaH . sam . kRRitaH . yadi . stotu . maghavaa . shRRiNavat . havam . na . indraH . yoShati . aa . gamat.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मेध्यातिथिः काण्वः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः

विषय : आगे फिर वही विषय है।

पदपाठ : यः । उग्रः । सन् । अनिष्टृतः । अ । निष्टृतः । स्थिरः । रणाय । सस्कृतः । सम् । कृतः । यदि । स्तोतु । मघवा । शृणवत् । हवम् । न । इन्द्रः । योषति । आ । गमत्॥

पदार्थ : (यः) जो इन्द्र जगदीश्वर (उग्रः सन्) अधार्मिकों के लिए प्रचण्ड होता हुआ (अनिष्टृतः) उनसे अहिंसित रहता है और (स्थिरः) अविचल होता हुआ (रणाय) असुरों के साथ युद्ध के लिए (संस्कृतः) सज्जित हो जाता है, वह (मघवा) ऐश्वर्यवान् (इन्द्रः) जगदीश्वर (यदि) यदि (स्तोतुः) उपासक के (हवम्) आह्वान को (शृणवत्) सुन ले, तो (न योषति) उससे अलग न खड़ा रहे, प्रत्युत (आ गमत्) उसके अन्तःकरण में आ जाए ॥३॥

भावार्थ : उपासक के हृदय से निकली हुई पुकार को जगदीश्वर अवश्य सुनता है और दस्युओं के साथ युद्ध में उसे बल देकर उसकी सहायता करता है ॥३॥इस खण्ड में परमात्मा, जीवात्मा, उपास्य-उपासक का सम्बन्ध, आत्मा और मन, इन विषयों का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥अठारहवें अध्याय में तृतीय खण्ड समाप्त ॥


In Sanskrit:

ऋषि : मेध्यातिथिः काण्वः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः

विषय : अथ पुनस्तमेव विषयमाह।

पदपाठ : यः । उग्रः । सन् । अनिष्टृतः । अ । निष्टृतः । स्थिरः । रणाय । सस्कृतः । सम् । कृतः । यदि । स्तोतु । मघवा । शृणवत् । हवम् । न । इन्द्रः । योषति । आ । गमत्॥

पदार्थ : (यः) इन्द्रो जगदीश्वरः (उग्रः सन्) अधार्मिकाणां कृते प्रचण्डः सन् (अनिष्टृतः) तैः अनुपहिंसितो भवति। [स्तृतः इत्यत्र स्तृणातिर्हन्तिकर्मा। निघं० २।१९। निपूर्वो निष्टृतः, न निष्टृतः अनिष्टृतः।] अपि च, (स्थिरः) अविचलः सन् (रणाय) असुरैः सह युद्धाय (संस्कृतः) सज्जितो जायते, सः (मघवा) ऐश्वर्यवान्(इन्द्रः) जगदीश्वरः (यदि) चेत् (स्तोतुः) उपासकस्य (हवम्) आह्वानम् (शृणवत्) शृणुयात्, तर्हि (न योषति) पृथक् न तिष्ठेत्।[यु मिश्रणामिश्रणयोः, लेटि सिबागमे अडागमे च तिपि रूपम्।] प्रत्युत (आ गमत्) तस्यान्तःकरणम् उपागच्छेत् ॥३॥

भावार्थ : उपासकस्य हृदयान्निःसृतमाह्वानं जगदीश्वरोऽवश्यं शृणोति, दस्युभिः सह युद्धे च तस्मै बलं दत्त्वा तस्य साहाय्यं करोति ॥३॥अस्मिन् खण्डे परमात्मो जीवात्मन उपास्योपासकसम्बन्ध- स्याऽऽत्ममनसोश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

टिप्पणी:१. ऋ० ८।३३।९; अथ० २०।५३।३, ५७।१३, अथर्ववेदे ‘निष्टृत’इति निर्विसर्गः पाठः।