Donation Appeal
Choose Mantra
Samveda/1708

ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम्। अजस्रं घर्ममीमहे॥१७०८

Veda : Samveda | Mantra No : 1708

In English:

Seer : bharadvaajo baarhaspatyaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : RRitaavaana.m vaishvaanaramRRitasya jyotiShaspatim . ajasra.m gharmamiimahe.1708

Component Words :
RRitaavaanam . vaishvaanaram . vaishva . naram . RRitasya . jyotiShaH . patim . ajasram . a . jasram . gharmam . iimahe.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम मन्त्र में जगदीश्वर से प्रार्थना की गयी है।

पदपाठ : ऋतावानम् । वैश्वानरम् । वैश्व । नरम् । ऋतस्य । ज्योतिषः । पतिम् । अजस्रम् । अ । जस्रम् । घर्मम् । ईमहे॥

पदार्थ : (ऋतावानम्) सत्यमय, (वैश्वानरम्) सब मनुष्यों के हितकर्ता, (ऋतस्य) जल वा धन के और (ज्योतिषः) ज्योति के (पतिम्) स्वामी वा पालक जगदीश्वर से हम (अजस्रम्) अक्षय (घर्मम्) तेज वा प्रताप को (ईमहे) माँगते हैं ॥१॥

भावार्थ : जो स्वयं प्रतापी, तेजस्वी और सत्यमय होता है, वही दूसरों को वैसा बना सकता है ॥१॥


In Sanskrit:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्रादौ जगदीश्वरं प्रार्थयते।

पदपाठ : ऋतावानम् । वैश्वानरम् । वैश्व । नरम् । ऋतस्य । ज्योतिषः । पतिम् । अजस्रम् । अ । जस्रम् । घर्मम् । ईमहे॥

पदार्थ : (ऋतावानम्) सत्यवन्तम्। [अत्र ‘छन्दसीवनिपौ’ अ० ५।२।१०९ इति वार्तिकेन वनिप् प्रत्ययः। ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ इति ऋतस्य दीर्घान्तादेशः।] (वैश्वानरम्) विश्वेषां नृणां हितम्, (ऋतस्य) जलस्य धनस्य वा। [ऋतमित्युदकनाम धननाम च। निघं० १।१२, २।१०।] (ज्योतिषः) प्रकाशस्य च (पतिम्) स्वामिनं पातारं वा जगदीश्वरं वयम् (अजस्रम्) अक्षयम् (घर्मम्) तेजः प्रतापं वा (ईमहे) याचामहे। [ईमहे इति याच्ञाकर्मसु पठितम्। निघं० ३।१९] ॥१॥

भावार्थ : यः स्वयं प्रतापी तेजस्वी सत्यवांश्च भवति स एवान्यांस्तथाविधान् कर्तुं शक्नोति ॥१॥

टिप्पणी:१. अथ० ६।३६।१, ऋषिः अथर्वा।