Donation Appeal
Choose Mantra
Samveda/1712

ऊर्ज्जो नपातमा हुवेऽग्निं पावकशोचिषम्। अस्मिन्यज्ञे स्वध्वरे॥१७१२

Veda : Samveda | Mantra No : 1712

In English:

Seer : viruupa aa~NgirasaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : uurjjo napaatamaa huve.agni.m paavakashochiSham . asminyaj~ne svadhvare.1712

Component Words :
uurjaH . napaatam . aa . huve . agnim . paavakashochiSham . paavaka . shochiSham . asmin . yaj~ne . svadhavare . su . adhvare.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : विरूप आङ्गिरसः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में परमेश्वर को पुकारा गया है।

पदपाठ : ऊर्जः । नपातम् । आ । हुवे । अग्निम् । पावकशोचिषम् । पावक । शोचिषम् । अस्मिन् । यज्ञे । स्वधवरे । सु । अध्वरे॥

पदार्थ : मैं (अस्मिन्) इस (स्वध्वरे) शुभ अहिंसाव्रताचारवाले (यज्ञे) जीवन-यज्ञ में (ऊर्जः) आत्मबल और प्राणशक्ति को (नपातम्) न गिरने देनेवाले, प्रत्युत बढ़ानेवाले, (पावकशोचिषम्) शोधक ज्योतिवाले (अग्निम्) अग्रनायक परमेश्वर को (आहुवे) पुकारता हूँ ॥२॥

भावार्थ : मनुष्यों को चाहिए कि वे परमात्मा की उपासना से सत्प्रेरणा लेकर अपने जीवन को पवित्र और उन्नत करें ॥२॥


In Sanskrit:

ऋषि : विरूप आङ्गिरसः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमेशमाह्वयति।

पदपाठ : ऊर्जः । नपातम् । आ । हुवे । अग्निम् । पावकशोचिषम् । पावक । शोचिषम् । अस्मिन् । यज्ञे । स्वधवरे । सु । अध्वरे॥

पदार्थ : अह्म् (अस्मिन्) एतस्मिन् (स्वध्वरे) शोभनः अध्वरः अहिंसाव्रताचारः यस्मिन् तादृशे (यज्ञे) जीवनयज्ञे (ऊर्जः) आत्मबलस्य प्राणशक्तेश्च। [ऊर्ज बलप्राणनयोश्चुरादिः।] (नपातम्) न पातयितारम्, प्रत्युत वर्धकम् (पावकशोचिषम्) शोधकदीप्तिम् (अग्निम्) अग्रनेतारं परमेशम् (आहुवे) आह्वयामि ॥२॥

भावार्थ : मानवाः परमात्मोपासनया सत्प्रेरणां गृहीत्वा स्वकीयं जीवनं पावयन्तामुन्नयन्तां च ॥२॥

टिप्पणी:१. ऋ० ८।४४।१३।