Donation Appeal
Choose Mantra
Samveda/1731

उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति। येन तोकं च तनयं च धामहे॥१७३१

Veda : Samveda | Mantra No : 1731

In English:

Seer : gotamo raahuugaNaH | Devta : uShaaH | Metre : uShNik | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : uShastachchitramaa bharaasmabhya.m vaajiniivati . yena toka.m cha tanaya.m cha dhaamahe.1731

Component Words :
uShaH . tat . chitram . aa . bhara . asmabhyam . vaajiniivati . yena . tokam . cha . tanayam . cha . dhaamahe.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : गोतमो राहूगणः | देवता : उषाः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : प्रथम मन्त्र में उषा नाम द्वारा जगदम्बा से प्रार्थना की गयी है।

पदपाठ : उषः । तत् । चित्रम् । आ । भर । अस्मभ्यम् । वाजिनीवति । येन । तोकम् । च । तनयम् । च । धामहे॥

पदार्थ : हे (वाजिनीवति) विवेकपूर्ण क्रियावाली (उषः) तेजोमयी जगन्माता ! तू (अस्मभ्यम्) हमारे लिए (तत्) वह प्रसिद्ध (चित्रम्) अद्भुत भौतिक तथा दिव्य ऐश्वर्य (आ भर) ला, (येन) जिससे, हम (तोकं च तनयं च) पुत्र और पौत्र को (धामहे) परिपुष्ट करें ॥१॥

भावार्थ : उषा के समान तेजस्विनी जगन्माता जगत् की व्यवस्था के लिए सब क्रियाओं को करती हुई अपनी सन्तानों को सब आध्यात्मिक और भौतिक ऐश्वर्य प्रदान करती हुई सुखकारिणी होती है ॥१॥


In Sanskrit:

ऋषि : गोतमो राहूगणः | देवता : उषाः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : तत्रादावुषर्नाम्ना जगदम्बां प्रार्थयते।

पदपाठ : उषः । तत् । चित्रम् । आ । भर । अस्मभ्यम् । वाजिनीवति । येन । तोकम् । च । तनयम् । च । धामहे॥

पदार्थ : हे (वाजिनीवति) विवेकपूर्णक्रियामयि (उषः) तेजोमयि जगन्मातः ! त्वम् (अस्मभ्यम्) अस्मदर्थम् (तत्) प्रसिद्धम् (चित्रम्) अद्भुतं भौतिकं दिव्यं चैश्वर्यम् (आभर) आहर, (येन) ऐश्वर्येण, वयम् (तोकं च तनयं च) पुत्रं च पौत्रं च (धामहे) पुष्णीयाम। [अत्र धाञ् धातोर्लेटि ‘बहुलं छन्दसि’ अ० २।४।७६ इति श्लोरभावः] ॥१॥२यास्काचार्यो मन्त्रमिममेवं व्याख्यातवान्—[“उषस्तच्चित्रं चायनीयं मंहनीयं धनमाहरास्मभ्यम् अन्नवति येन पुत्रांश्च पौत्रांश्च दधीमहि” इति (निरु० १२।६)]।

भावार्थ : उषर्वत् तेजोमयी जगन्माता जगद्व्यवस्थायै सकलाः क्रिया निष्पादयन्ती स्वसन्तानेभ्यः सर्वमाध्यात्मिकं भौतिकं चैश्वर्यं प्रयच्छन्ती सुखकारिणी जायते ॥१॥

टिप्पणी:१. ऋ० १।९२।१३; यजु० ३४।३३।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं प्राकृतिक्या उषसः पक्षे यजुर्भाष्ये चोषर्दृष्टान्तेन स्त्रीपक्षे व्याख्यातवान्।