Donation Appeal
Choose Mantra
Samveda/1750

रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः। समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने॥१७५०

Veda : Samveda | Mantra No : 1750

In English:

Seer : kutsa aa~NgirasaH | Devta : uShaaH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : rushadvatsaa rushatii shvetyaagaadaaraigu kRRiShNaa sadanaanyasyaaH . samaanabandhuu amRRite anuuchii dyaavaa varNa.m charata aaminaane.1750

Component Words :
rushadvatmaa . rushat . vatsaa . rushatii . shvetyaa . aa . agaat . aaraika . u . kRRiShNaa . sadanaani . asyaaH . samaanabandhu . samaana . bandhuuiti . amRRite . a . mRRiteiti . anuuchiiiti . dyaavaa . varNam . charataH . aaminaane . aa . minaaneiti.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : कुत्स आङ्गिरसः | देवता : उषाः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अगले मन्त्र में रात्रि और उषा के वर्णन द्वारा अपरा और परा-विद्या का प्रकाश किया गया है।

पदपाठ : रुशद्वत्मा । रुशत् । वत्सा । रुशती । श्वेत्या । आ । अगात् । आरैक । उ । कृष्णा । सदनानि । अस्याः । समानबन्धु । समान । बन्धूइति । अमृते । अ । मृतेइति । अनूचीइति । द्यावा । वर्णम् । चरतः । आमिनाने । आ । मिनानेइति॥

पदार्थ : (रूशद्वत्सा) जिसका चमकीला सूर्य रूप बछड़ा है ऐसी, (रुशती) लाल वर्णवाली, (श्वेत्या) उज्ज्वल उषा (आगात्) आयी है। (कृष्णा) काली रात्रि ने (अस्याः) इस उषा के (सदनानि) सदनों को (आरैक् उ) खाली कर दिया है। ये रात्रि और उषा (समानबन्धू) सूर्य रूप समान बन्धुवाली, (अमृते) प्रवाह रूप से अमर, (अनूची) एक-दूसरे के बाद आनेवाली, (द्यावा) अपने-अपने प्रकाश से प्रकाशित, (वर्णम्) अपने-अपने रूप को (आमिनाने) एक-दूसरे में प्रविष्ट करानेवाली होकर (चरतः) गगन-प्राङ्गण में विचर रही हैं ॥२॥यहाँ स्वभावोक्ति अलङ्कार है। उषा और रात्रि में काली-गोरी दो बहिनों के व्यवहार का समारोप होने से समासोक्ति भी है। दोनों का अङ्गाङ्गिभाव- सङ्कर है। उषा और रात्रि के वर्णन से परा और अपरा विद्या का अर्थ भी ध्वनित हो रहा है ॥२॥

भावार्थ : जैसे रात्रि के बाद चमकीले सूर्य-रूप बछड़ेवाली उषा आती है, वैसे ही अपरा विद्या के अनन्तर ज्योतिर्मय ब्रह्म-रूप बछड़ेवाली परा विद्या आती है। रात्रि और उषा के समान ये दोनों विद्याएँ भी मनुष्यों का कल्याण करनेवाली हैं ॥२॥


In Sanskrit:

ऋषि : कुत्स आङ्गिरसः | देवता : उषाः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अत रात्र्युषर्वर्णनेनापरापराविद्ये प्रकाशयति।

पदपाठ : रुशद्वत्मा । रुशत् । वत्सा । रुशती । श्वेत्या । आ । अगात् । आरैक । उ । कृष्णा । सदनानि । अस्याः । समानबन्धु । समान । बन्धूइति । अमृते । अ । मृतेइति । अनूचीइति । द्यावा । वर्णम् । चरतः । आमिनाने । आ । मिनानेइति॥

पदार्थ : (रुशद्वत्सा) रुशद् ज्वलितः वत्सः सूर्यरूपौ यस्याः सा, (रुशती) रक्तवर्णा, (श्वेत्या) उज्ज्वला उषाः (आगात्) आगतास्ति। (कृष्णा) कृष्णवर्णा रात्रिः (अस्याः) उषसः (सदनानि) स्थानानि (आरैक् उ) अरिचत् खलु। इमे रात्युषसौ (समानबन्धू) समानः एकः सूर्यरूपः बन्धुर्ययोः तादृश्यौ, (अमृते) प्रवाहरूपेण विनाशरहिते, (अनूची) अन्योन्यम् अनुवर्तमाने, (द्यावा) द्यावौ स्वस्वप्रकाशेन प्रकाशिते, (वर्णम्) स्वस्वरूपम् (आमिनाने) अन्योन्यस्मिन् प्रवेशयन्त्यौ। [मिनातिः गतिकर्मा। निघं० २।१४, शानच्।] (चरतः) गगनप्राङ्गणे विचरतः ॥२॥२यास्कमुनिरिमं मन्त्रमेवं व्याख्यातवान्—[रुशद्वत्सा सूर्यवत्सा। रुशदिति वर्णनाम रोचतेर्ज्वलतिकर्मणः। सूर्यमस्या वत्समाह, साहचर्याद् रसहरणाद् वा। रुशती श्वेत्यागात्—श्वेत्या श्वेततेः। अरिचत् कृष्णा सदनान्यस्याः, कृष्णवर्णा रात्रिः। कृष्णं कृष्यतेः, निकृष्टो वर्णः। अथैने संस्तौति—समानबन्धू समानबन्धने। अमृते अमरणधर्माणौ। अनूची अनूच्यौ इतरेतरमभिप्रेत्य। द्यावा वर्णं चरतः, ते एव द्यावौ द्योतनात्। अपि वा द्यावा चरतः, तया सह चरत इति स्यात्। आमिनाने आमिन्वाने, अन्योन्यस्याध्यात्मं कुर्वाणे। निरु० २।२०। इति]।अत्र स्वभावोक्तिरलङ्कारः। उषोरात्र्योः कृष्णगौरभगिन्योर्व्यवहार- समारोपात् समासोक्तिरपि। तयोरङ्गाङ्गिभावसङ्करः। उषोरात्रिवर्णनेनाऽपरापराविद्ययोरर्थोऽपि व्यज्यते ॥२॥

भावार्थ : यथा रात्र्यनन्तरं रोचमानसूर्यरूपवत् सोषाः समागच्छति तथैवापराविद्यानन्तरं ज्योतिष्मद्ब्रह्मवत्सा परा विद्या समायाति। रात्र्युषर्वदिमे उभे अपि विद्ये मनुष्याणां कल्याणकर्यौ स्तः ॥२॥

टिप्पणी:१. ऋ० १।११३।२।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिममुषोरात्रिव्यवहारविषये व्याख्याति।