Donation Appeal
Choose Mantra
Samveda/1760

अर्वाङ् त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः। त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्विपदे चतुष्पदे (छा)।। [धा. । उ । स्व. ।]॥१७६०

Veda : Samveda | Mantra No : 1760

In English:

Seer : diirghatamaa auchathyaH | Devta : ashvinau | Metre : jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : arvaa~Ntrichakro madhuvaahano ratho jiiraashvo ashvinoryaatu suShTutaH . trivandhuro maghavaa vishvasaubhagaH sha.m na aa vakShaddvipade chatuShpade.1760

Component Words :
arvaak . trichakraH . tri . chakraH . madhuvaahanaH . madhu . vaahanaH . rathaH . jiiraashvaH . jiira . ashvaH . ashvinoH . yaatu . suShTutaH . su . stutaH . trivandhuraH . tri . vandhuraH . maghavaa . vishvasaubhagaH . vishva . saubhagaH . sham . naH . aa . vakShat . dvipade . dvi . pade . chatuShpade . chatuH . pade.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : दीर्घतमा औचथ्यः | देवता : अश्विनौ | छन्द : जगती | स्वर : निषादः

विषय : आगे फिर उसी विषय का वर्णन है।

पदपाठ : अर्वाक् । त्रिचक्रः । त्रि । चक्रः । मधुवाहनः । मधु । वाहनः । रथः । जीराश्वः । जीर । अश्वः । अश्विनोः । यातु । सुष्टुतः । सु । स्तुतः । त्रिवन्धुरः । त्रि । वन्धुरः । मघवा । विश्वसौभगः । विश्व । सौभगः । शम् । नः । आ । वक्षत् । द्विपदे । द्वि । पदे । चतुष्पदे । चतुः । पदे॥

पदार्थ : (अश्विनोः) प्राणापानों का (त्रिचक्रः) आत्मा, मन और प्राण इन तीन चक्रोंवाला, (मधुवाहनः) मधुर गतिवाला, (जीराश्वः) वेगवान् इन्द्रिय-रूप घोड़ोंवाला, (सुष्टुतः) सुप्रंशसित, (त्रिबन्धुरः) सत्त्व, रजस्, तमस् इन तीन बन्धनोंवाला, (मघवा) ब्रह्मबल और क्षात्रबल रूप धनवाला, (विश्वसौभगः) सब सौभाग्यों से युक्त (रथः) देह-रूप रथ (अर्वाङ्) हमारे अनुकूल (यातु) चले। साथ ही (नः) हमारे (द्विपदे) दोपायों और (चतुष्पदे) चौपायों को (शम्) सुख (आवक्षत्) प्राप्त कराये ॥३॥

भावार्थ : प्राणापानों के ही सामर्थ्य से मनुष्यों का शरीर-रथ सबल, सफल क्रियावाला, सज्जनों का हितकारी, गाय-घोड़े आदि उपयोगी पशुओं को सुख देनेवाला और दुष्टों का विध्वंस करनेवाला होता है ॥३॥


In Sanskrit:

ऋषि : दीर्घतमा औचथ्यः | देवता : अश्विनौ | छन्द : जगती | स्वर : निषादः

विषय : अथ पुनरपि तमेव विषयं वर्णयति।

पदपाठ : अर्वाक् । त्रिचक्रः । त्रि । चक्रः । मधुवाहनः । मधु । वाहनः । रथः । जीराश्वः । जीर । अश्वः । अश्विनोः । यातु । सुष्टुतः । सु । स्तुतः । त्रिवन्धुरः । त्रि । वन्धुरः । मघवा । विश्वसौभगः । विश्व । सौभगः । शम् । नः । आ । वक्षत् । द्विपदे । द्वि । पदे । चतुष्पदे । चतुः । पदे॥

पदार्थ : (अश्विनोः) प्राणापानयोः (त्रिचक्रः) त्रीणि आत्ममनःप्राणरूपाणि चक्राणि यस्मिन् सः, (मधुवाहनः) मधुरगतिः, (जीराश्वः) जीराः वेगवन्तः अश्वाः इन्द्रियरूपा यस्मिन् सः। [जीराः इति क्षिप्रनामसु पठितम्। निघं० २।१५।] (सुष्टुतः) सुप्रशंसितः, (त्रिबन्धुरः) त्रयः सत्त्वरजस्तमोरूपाः बन्धुराः बन्धाः यस्मिन् सः, (मघवा) ब्रह्मक्षत्ररूपधनः, (विश्वसौभगः) अखिलसौभाग्योपेतः (रथः) देहशकटः (अर्वाङ्) अस्मदनुकूलम् (यातु) चलतु। किञ्च (नः) अस्माकम् (द्विपदे) मनुष्याद्याय (चतुष्पदे) गवाद्याय च (शम्) सुखम् (आ वक्षत्) आवहतु। [वहेर्लेटि सिबडागमौ] ॥३॥२

भावार्थ : प्राणापानयोरेव सामर्थ्येन मनुष्याणां शरीररथः सबलः सफलक्रियः सज्जनानां हितावहो गवाश्वादीनामुपयोगिनां पशूनां सुखकरो दुष्टानां विध्वंसकरश्च जायते ॥३॥

टिप्पणी:१. ऋ० १।१५७।३।२. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं पदार्थविद्यया प्रशंसितयानादिनिर्माणविषये व्याख्यातः।