Donation Appeal
Choose Mantra
Samveda/1785

अस्ति सोमो अय सुतः पिबन्त्यस्य मरुतः। उत स्वराजो अश्विना॥१७८५

Veda : Samveda | Mantra No : 1785

In English:

Seer : binduH puutadakSho vaa aa~NgirasaH | Devta : marutaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : asti somo aya.m sutaH pibantyasya marutaH . uta svaraajo ashvinaa.1785

Component Words :
asti . somaH . ayam . sutaH . pibanti . asya . marutaH . uta . svaraajaH . sva . raajaH . ashvinaa.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : बिन्दुः पूतदक्षो वा आङ्गिरसः | देवता : मरुतः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में ९७४ क्रमाङ्क पर भक्तिरस, ज्ञानरस आदि के विषय में की जा चुकी है। यहाँ ब्रह्मानन्द-रस का विषय वर्णित करते हैं।

पदपाठ : अस्ति । सोमः । अयम् । सुतः । पिबन्ति । अस्य । मरुतः । उत । स्वराजः । स्व । राजः । अश्विना॥

पदार्थ : (अयम्) यह (सोमः) आनन्द-रस (सुतः अस्ति) परमेश्वर के पास से परिस्रुत किया गया है। (स्वराजः अस्य) निज दीप्तिवाले इस रस को (मरुतः) प्राण (उत) और (अश्विनौ) आत्मा तथा मन (पिबन्ति) पीते हैं ॥१॥

भावार्थ : उपासकों द्वारा परमात्मा के ध्यान से जो ब्रह्मानन्द-रस प्राप्त किया जाता है, उससे आत्मा, मन, प्राण आदि सभी तरङ्गित हो जाते हैं ॥१॥


In Sanskrit:

ऋषि : बिन्दुः पूतदक्षो वा आङ्गिरसः | देवता : मरुतः | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके १७४ क्रमाङ्के भक्तिज्ञानकर्मवीरतासेवारसविषये व्याख्याता। अत्र ब्रह्मानन्दरसविषय उच्यते।

पदपाठ : अस्ति । सोमः । अयम् । सुतः । पिबन्ति । अस्य । मरुतः । उत । स्वराजः । स्व । राजः । अश्विना॥

पदार्थ : (अयम्) एषः (सोमः) आनन्दरसः (सुतः अस्ति) अभिषुतो वर्तते। (स्वराजः अस्य) स्वकीयदीप्तिमतः अस्य (मरुतः) प्राणाः (उत) अपि च (अश्विनौ) आत्मा मनश्च (पिबन्ति) आस्वादनं कुर्वन्ति। [स्वराजः अस्य स्वराजम् इमम्। द्वितीयार्थे षष्ठी] ॥१॥

भावार्थ : उपासकैः परमात्मध्यानेन यो ब्रह्मानन्दरसः प्राप्यते तेनात्ममनःप्राणादीनि सर्वाण्यपि तरङ्गितानि जायन्ते ॥१॥

टिप्पणी:१. ऋ० ८।९४।४, देवता मरुतः। साम० १७४, देवता इन्द्रः।