Donation Appeal
Choose Mantra
Samveda/1795

इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै। हर्यश्वाय बर्हया समापीन् (हि)।। [धा. । उ नास्ति । स्व. ।]॥१७९५

Veda : Samveda | Mantra No : 1795

In English:

Seer : vasiShTho maitraavaruNiH | Devta : indraH | Metre : viraaT | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : indra.m vaaNiiranuttamanyumeva satraa raajaana.m dadhire sahadhyai . haryashvaaya barhayaa samaapiin.1795

Component Words :
indram . vaaNiiH . anuttamanyum . anutta . manyum . eva . satraa . raajaanam . dadhire . sahadhyai . harshvaaya . hari . ashvaaya . varhaya . sam . aapiin.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : इन्द्रः | छन्द : विराट् | स्वर : गान्धारः

विषय : आगे फिर उसी विषय का वर्णन है।

पदपाठ : इन्द्रम् । वाणीः । अनुत्तमन्युम् । अनुत्त । मन्युम् । एव । सत्रा । राजानम् । दधिरे । सहध्यै । हर्श्वाय । हरि । अश्वाय । वर्हय । सम् । आपीन्॥

पदार्थ : (अनुत्तमन्युम्) अबाधित तेजवाले (राजानम्) यश से प्रदीप्त (इन्द्रम् एव) परमात्मा वा आचार्य को ही (वाणीः) स्तोताओं वा शिष्यों की वाणियाँ (सहध्यै) विघ्नों वा दोषों को निष्प्रभाव करने के लिए (सत्रा) उपासना-सत्र में वा विद्या-सत्र में (दधिरे) नेता-रूप से स्थापित करती हैं। हे मनुष्य! तू (हर्यश्वाय) जिसके बनाये हुए सूर्य, चन्द्र, भूमण्डल आदि लोक आपस में आकर्षण से युक्त हैं, ऐसे परमात्मा को पाने के लिए वा जितेन्द्रिय आचार्य को पाने के लिए (आपीन्) बन्धुओं को (संबर्हय) भली-भाँति प्रेरित कर ॥३॥

भावार्थ : विद्या-यज्ञ में गुरु को और उपासना-यज्ञ में परमेश्वर को प्राप्त करके मनुष्यों को अपने अभीष्ट सिद्ध करने चाहिए ॥३॥


In Sanskrit:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : इन्द्रः | छन्द : विराट् | स्वर : गान्धारः

विषय : अथ पुनरपि स एव विषय उच्यते।

पदपाठ : इन्द्रम् । वाणीः । अनुत्तमन्युम् । अनुत्त । मन्युम् । एव । सत्रा । राजानम् । दधिरे । सहध्यै । हर्श्वाय । हरि । अश्वाय । वर्हय । सम् । आपीन्॥

पदार्थ : (अनुत्तमन्युम्) न नुत्तो बाधितो मन्युस्तेजो यस्य तादृशम् (राजानम्) यशसा प्रदीप्तम् (इन्द्रम् एव) परमात्मानमेव आचार्यमेव वा (वाणीः) वाण्यः, स्तोतॄणां शिष्याणां वा वाचः (सहध्यै) विघ्नानां दोषाणां वा अभिभवाय। [षह अभिभवे, तुमर्थे अध्यैन् प्रत्ययः।] (सत्रा) उपासनासत्रे, विद्यासत्रे वा (दधिरे) नेतृरूपेण स्थापयन्ति। हे मनुष्य ! त्वम् (हर्यश्वाय) हरयः परस्पराकर्षणयुक्ता हरयः सूर्यचन्द्रभूमण्डलादयो लोकाः यस्य तस्मै परमात्मने, जितेन्द्रियाय आचार्याय च, तादृशं परमात्मानमाचार्यं च प्राप्तुमित्यर्थः (आपीन्) बन्धून् (संबर्हय) सम्प्रेरय ॥३॥२

भावार्थ : विद्यायज्ञे गुरुमुपासनायज्ञे च परमेश्वरं प्राप्य मनुष्यैः स्वसमीहितानि साध्यानि ॥३॥

टिप्पणी:१. ऋ० ७।३१।१२।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं ‘कीदृशं नरं सत्या वाक् सेवते’ इति विषये व्याख्यातवान्।