Donation Appeal
Choose Mantra
Samveda/1800

भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित्। माउ अस्मन्मघवं ज्योक्कः (बा)।।॥१८००

Veda : Samveda | Mantra No : 1800

In English:

Seer : vasiShTho maitraavaruNiH | Devta : indraH | Metre : viraaT | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : bhuuri hi te savanaa maanuSheShu bhuuri maniiShii havate tvaamit . maare asmanmaghava~njyokkaH.1800

Component Words :
bhuuri . hi . te . savanaa . maanuSheShu . bhuuri . maniiShii . havate . tvaam . ita . maa . aare . asmat . maghavan . vyok . kariti.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : इन्द्रः | छन्द : विराट् | स्वर : गान्धारः

विषय : आगे फिर उसी विषय का वर्णन है।

पदपाठ : भूरि । हि । ते । सवना । मानुषेषु । भूरि । मनीषी । हवते । त्वाम् । इत । मा । आरे । अस्मत् । मघवन् । व्योक् । करिति॥

पदार्थ : हे इन्द्र जगदीश ! (मानुषेषु) मनुष्यों में (ते) आपके (सवना) आनन्द-प्रदान (भूरि हि) बहुत हैं। (मनीषी) मनस्वी जन (त्वाम् इत्) आपको ही (भूरि) बहुत-बहुत (हवते) पुकारता है। हे (मघवन्) धनों के अधीश्वर ! आप स्वयं को (अस्मत्) हमसे (ज्योक्) देर तक (आरे) दूर (मा कः) मत रखो ॥३॥

भावार्थ : उपास्य और उपासक की समीपता से ही उपासना सफल होती है ॥३॥इस खण्ड में जीवात्मा, परमात्मा, आचार्य, धनदान तथा उपास्य-उपासक के विषयों का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥बीसवें अध्याय में तृतीय खण्ड समाप्त।


In Sanskrit:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : इन्द्रः | छन्द : विराट् | स्वर : गान्धारः

विषय : अथ पुनरपि स एव विषय उच्यते।

पदपाठ : भूरि । हि । ते । सवना । मानुषेषु । भूरि । मनीषी । हवते । त्वाम् । इत । मा । आरे । अस्मत् । मघवन् । व्योक् । करिति॥

पदार्थ : हे इन्द्र जगदीश ! (मानुषेषु) मनुष्येषु (ते) तव (सवना) सवनानि आनन्दप्रदानानि (भूरि हि) भूरीणि खलु वर्तन्ते। (मनीषी) मनस्वी जनः (त्वाम् इत्) त्वामेव (भूरि) बहु (हवते) आह्वयति। हे (मघवन्) धनाधिप ! त्वम् स्वात्मानम् (अस्मत्) अस्माकं सकाशात् (ज्योक्) चिरम् (आरे) दूरे (मा कः) मा कार्षीः। [करोतेर्लुङि ‘मन्त्रे घसह्वर०’ अ० २।४।८० इति च्लेर्लुक्] ॥३॥२

भावार्थ : उपास्योपासकयोः सामीप्येनैवोपासना फलवती जायते ॥३॥अस्मिन् खण्डे जीवात्मनः परमात्मन आचार्यस्य धनदानस्योपास्योपासकयोश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्विज्ञेया ॥

टिप्पणी:१. ऋ० ७।२२।६।२. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयमध्यापकाध्येतृविषये व्याख्यातः।