Donation Appeal
Choose Mantra
Samveda/1808

अत्रा वि नेमिरेषामुरां न धूनुते वृकः। दिवो अमुष्य शासतो दिवं यय दिवावसो॥१८०८

Veda : Samveda | Mantra No : 1808

In English:

Seer : niipaatithiH kaaNvaH | Devta : indraH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : atraa vi nemireShaamuraa.m na dhuunute vRRikaH . divo amuShya shaasato diva.m yaya divaavaso.1808

Component Words :
atra . vi . nemiH . eShaam . uraam . na . dhuunute . mRRiktaH . divaH . amuShya . shaasanaH . divam . yaya . divaavaso . divaa . vaso.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : नीपातिथिः काण्वः | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अगले मन्त्र में उपासक फिर परमेश्वर को निमन्त्रण दे रहा है।

पदपाठ : अत्र । वि । नेमिः । एषाम् । उराम् । न । धूनुते । मृक्तः । दिवः । अमुष्य । शासनः । दिवम् । यय । दिवावसो । दिवा । वसो॥

पदार्थ : (वृकः) सूर्य (उरां न) जैसे अन्धकार से ढकनेवाली रात्रि को (वि धूनुते) विकम्पित करता है, वैसे ही (अत्र) इस देह-पुरी में (एषाम्) इन मरुतों अर्थात् प्राणों का (नेमिः) नेता जीवात्मा (उराम्) आच्छन्न करनेवाली अविद्या-रूपिणी रात्रि को (वि धूनुते) विकम्पित करता है। उस (दिवः) देह-पुरी के (शासतः) शासक (अमुष्य) इस जीवात्मा की (दिवम्) तेजोमयी देह-पुरी में, हे (दिवावसो) दीप्तिधन परमात्मन् ! आप (यय) आओ ॥२॥यहाँ उपमालङ्कार है। दिवो, दिवं, दिवा में वृत्त्यनुप्रास है ॥२॥

भावार्थ : सूर्य के समान तेजस्वी जीवात्मा जहाँ स्थित होता हुआ अज्ञान, पाप आदि की रात्रि का विदारण करता है, वह देह-पुरी निश्चय ही प्रशंसायोग्य और परमात्मा के निवासयोग्य है ॥२॥


In Sanskrit:

ऋषि : नीपातिथिः काण्वः | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अथ पुनरप्युपासकेन परमेश्वरो निमन्त्र्यते।

पदपाठ : अत्र । वि । नेमिः । एषाम् । उराम् । न । धूनुते । मृक्तः । दिवः । अमुष्य । शासनः । दिवम् । यय । दिवावसो । दिवा । वसो॥

पदार्थ : (वृकः) आदित्यः (उरां न) यथा तमसा आच्छादिकां रात्रिम् (वि धूनुते) विकम्पयति, तथा (अत्र) अस्या देहपुर्याम् (एषाम्) एतेषां मरुतां प्राणानाम् (नेमिः) नेता जीवात्मा (उराम्) आच्छादिकाम् अविद्यारात्रिम् (वि धूनुते) विकम्पयति। तस्याः (दिवः) देहपुर्याः (शासतः) शासकस्य (अमुष्य) अस्य जीवात्मनः (दिवम्) द्योतमानां देहपुरीम्, हे (दिवावसो) दीप्तिधन परमात्मन् ! त्वम् (यय) आयाहि। [वृकः, ‘आदित्योऽपि वृक उच्यते, यदावृङ्क्ते।’ निरु० ५।२१। उराम्, ऊर्णोति तमसा आच्छादयति भुवम् आकाशं च या सा उरा रात्रिः। नेमिः, णीञ् प्रापणे, ‘नियो मिः’ उ० ४।४४ इति मिः प्रत्ययः। नयतीति नेमिः नेता] ॥२॥अत्रोपमालङ्कारः। दिवो, दिवं, दिवा इत्यत्र वृत्त्यनुप्रासः ॥२॥

भावार्थ : सूर्य इव तेजस्वी जीवात्मा यत्र स्थितः सन्नज्ञानपापादिरात्रिं विदृणाति सा देहपुरी नूनं प्रशंसनीया परमात्मनिवासयोग्या च ॥२॥

टिप्पणी:१. ऋ० ८।३४।३।